________________
॥ ५४ ॥ तं सोउं सुयवयणं, तुट्ठा मयणावलीवि चित्तंमि । नियआहरणं पुरओ, निक्खिवई कीरमिदुणस्स ॥ ५५ ॥ तो सुयमिहुणे सहसा, नयणाणमगोयरत्तणं पत्ते । सा परिभावर हियए, कहं सुओ मुणइ मह चरियं ? ॥ ५६ ॥ एयं सुयवसंतं, पुच्छिय नाणि विणिच्छयं काहं । पूएमि सुगंधेहिं, पढमं भत्तीह ताव जिणं ॥ ५७ ॥ इय वीमं सिय पूर्व, कुणमाणीए सुगंधवत्थूहिं । देहाओ ती नो, दुग्धो दुसुमिव ॥ ५८ ॥ मयणावलीपि नाउं दुग्गंधं तिसरीरओ भ । wintaranयरमजिरहिययव संवृत्ता ॥ ५९ ॥ आरक्खनरेहि तओ, निवई बद्धाविओ महाराय ! । देवीए पुण्णेहिं, दुग्गंधो देहओ नहो ॥ ६० ॥ तं कण्णामयपाणं, काउं वयणं च पीड़दाणेणं । तोसिय ते नरनाहो, देवीए सन्निहिं पत्तो ॥ ६१ ॥ तं तहरूवं दहुं, परमाणंदोहसंगपणिमिणा । आरो विय गयखंधं, देवी नियगेहमाणीया ॥ ६२ ॥ तीए जा नरनाहो, आगमणम सर्व करावेह | उज्जाणपालएणं तावेवं नमिय चित्तो ॥ ६३ ॥ देवामयतेयमुणीसरस्स तुम्हें मणोरमारामे । जायं केवलनाणं, लोयालोयप्पयासयरं ॥ ६४ ॥ देवीऍ तओ राया, विन्नत्तो हिययदइय! अदरम्मं । जं ऊसवस्स मज्जो, एयं परमूसवं जायं ॥ ६५ ॥ ता गंधूणं पणमह मुणिपयकमलं तओ निवो हिट्ठो । मयणावलीसमेओ, संपत्तो केव लिसमीये ॥ ६६ ॥ पण मिय मुणिपयकमले, सपरियणो नरवरो समुवइहो । केवलिणी धम्मकहं, सुणेह अहसावहाणमणो ॥ ६७ ॥ लद्धावसरा मयणावलीवि पुच्छे नाणिणं नमिजं । भयवं । सो को कीरो, ? दुहिया पडिवोहिया जेणं ॥ ६८ ॥ मुणिणा सा