________________
सो नागो, तयणु ते अग्गओ पिटुओ य पलोइय कत्थवि अलहंता हत्थेण हत्थं महंता दंतेहिं उद्धसंपुढं खंडता विच्छायत्रयणा पडिनियत्तिऊण गया सभवणेसु गारुडिया । तओ तीए भणिओ सप्पो-नीहरसु इत्ताहे, गया ते तुम्ह वेरिया, सोऽवि तीए उच्छंगाओ नीहरिऊण नागरूयमुज्झिउण चलंतकुंडलाहरणं सुररूवं पयडिय पभणेश, बच्छे! वरेसु वरं जं अहं तुहोवयारेण साहसेण य संतुट्ठम्हि, सावि तं तहारूवं भासुरसरीरं सुरं पिच्छिऊण हरिसभर - निभरंगी विन्नवेद ताय ! जइ सभ्यं तड़ोऽसि, ता करेसु मज्झवरि च्छायं, जेणायवेणापरिभूया सुहंसुहेण च्छायाए उवविट्ठा गावीओ चारेमि, तओ तेण तियसेण ममि वीमंसियं, अहो ! एसा सरलसहावा बराई जं ममाओवि एवं मग्गई, ता सयं करेमित्ति तीए उवरि को आरामो महलसालदुमफुलुगंधंधपुप्फंधयगीयसारो च्छायाभिरामो सरसफलेहिं पीणेड़ जो पाणिगणे सयावि । तत्तो सुरेण तीह पुरो निवेश्यं पुत्ति ! जत्थ जत्थ तुमं वचिहिसि तत्थ तत्थ महमाहप्पाओ एस आरामो तए सह गमिही । गेहाइगयाए तुह इच्छाए अत्ताणं संखेविय च्छत्र उवरि चिट्ठिस्सइ, तुमईए उण संजायपओयणाए आवइकाले अहं सरेयव्युत्ति जंपिय गओ सद्वाणं सो नागकुमारो सावि तस्सारामस्सामयरससरसाणि फलाणि जहिच्छं भुंजिय बिगयच्छुहतण्हा तत्थेव ठिया सयलं दिणं, रयणीए उण गोणीओ वालिऊण पत्ता नियमंदिरं, आरामोऽवि तीए गिहं च्छाइऊण समंतओ टिओ, जणणीए उण सा वृत्ता - पुत्ति ! कुणसु भोयणं, तओ तीए वज्जरियं-नत्थि मे अज्ज खुहत्ति उत्तरं काऊण सा नि