________________
+8
% A
RRICA Recr
मकर्म । तस्माच तेन च तथा च तदा च तथ, तावच तत्र च कृतान्तवशादुपैति ॥ २॥ एवं सा अमणदुम्मणा! * गोसे गावीओ चारिऊण मज्झण्हे अरसविरसं सीयलं लुक्खं मक्खियासयसंकुलं भुत्तुद्धरियं भोयणं मुंजइ एवं
दुक्खमणुहवंतीए तीए वारसवरिसा बहकता, अन्नंमि दिणे मज्झण्हे सुरहीसु चरंतीसु गिम्हे उणहकरतावियाए । रुक्खाभावाओ पाओ च्छायावजिए सतिणप्पएसे सुबतीए तीए समीये एगो भुयंगो आगओ-जो उण अइर-1 त्तच्छो, संचालियजीहजामलो कालो । उक्कडपुकारारव-भयजणओ सबपाणीणं ॥ १ ॥ सो य नागकुमाराहिहि-5 यतणु माणुसभासाए सुललियपयाए तं जग्गवेइ, तप्पुरओ एवं भणइ य. भयभीओ तुह पासं. समागओ वच्छि! मझ पुट्ठीए । जं एए गारुडिया, लग्गा बंधिय गहिस्संति ॥ १ ॥ता नियए उच्छंगे, सुइरं ठाविएवि पवरवत्येणं । मह रक्खेसु इहत्थे, खणमवि तं मा विलंबेसु ॥२॥ नागकुमाराहिट्ठिय-काओ गारुडियमंतदेवीणं । न खमो आणाभंग, काउं तो रक्ख मं पुत्ति ! ॥३॥ भयभंतिं मुत्तणं, बच्छे! सम्म कुणेसु मह वयणं । तत्तो सावि दयालू, तं नागं ठवइ उच्छंगे ॥ ४ ॥ तओ तंमि चेव समए करठवियओसहिवलया तप्पिट्ठओ चे तुरियतुरियं समा-6 गया गारडिया, तेहिं पि सा माहणतणया पुट्ठा, बाले ! एयंमि पहे कोऽवि गच्छंतो दिट्ठो गरिठ्ठो नागो ?, तो सावि पडिभणइ-भो नरिंदा! किं मं पुच्छेह ?, जं अहमित्य वत्थछाइयगत्ता सुत्ता अहेसि, तओ ते परप्परं संलति, जइ एयाए बालियाए तारिसो नागो दिह्रो हुत्थो तो भयवेविरंगी फुरंगीव उत्तट्ठा हुत्था, अओ इत्थ नागओ