________________
यसयणीए निहासुहमणुहवइ । जाए पच्चूससमए सा गावीओ गहिय तहेब गयाऽरपणं, आरामोऽवि तप्पिट्ठीए गओ, एवं कुडीए की मात्राणि शलइदिणाई । एगया मज्झण्हे सुहप्पसुत्ताए सिरिपाडलपुराहियो चउरकवलकलिओ विजयजत्ताए पडिनियत्तो जियसत्तु नाम राया आगओ तत्थ । तस्सारामस्स रमणिजमाए अक्खित्तचित्तो। मंतिं संघावारनिवासस्थमाइसइ, नियासणं च चारुच्यतरुतले ठाविय सयमुवबिसइ, सिन्नपि तस्स चउदिसिपि, आवासेइ, अविय तरलतरंगयलच्छा, बझंति समंतओ य तहमूले । कविका लंबिजंति पलाणजुया य । साहासु ॥ १ ॥ वज्झंति निविडथुडपायवेसु मयमत्तदंतिपंतीओ। यसहकरहाइवाहण-परंपराओ ठविजंति ॥ २ ॥ तम्मिय समए सिन्नकोलाहलेण विजुप्पहा विगयनिहा समाणी उट्टिऊण करहाइपलोयणुत्तट्ठाओ गावीओ दूरंग-1 याओ पलोइय तासि वालपट्टा तुरियतुरियं रायाइलोयस्स पिक्खंतस्सवि पहाविया । तीए समं च करमतुरियाइसमेओ आरामोऽवि पत्थिओ । तओ ससंभंतोराया सपरियणो उटिओ, अहो किमयमच्छरियंति पुच्छइ मंति,सोऽवि जोडि-2 यकरसंपुडो रायं विनवेइ, देव ! अहमेवं विय केमि, जइओ पएसाओ विगयनिदामुद्दा उढिऊण करसंपुडेणं नयणे. चमढ़ती उद्वित्ता पहाविया एसा घाला, इमीए सद्धिं आरामोऽवि, ता माहप्पमेयमेईए चेव संभाविजइ । एसा देवंगणावि न संभाविज्जइ, निमेसुम्मेसमावेण नूणमेसा माणुसी, तओ रण्णा बुत्तं मंतिराय ! एयं मे समीत्रमाणेह मंतिणावि धाविऊण सदो कओ, सावि तस्सद्दस्सवणेण आरामसहिया तत्थेव ठिया,तओ एहिति मंतिणा बुत्ता सा, है