SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ | सहियए धारित तत्तंपिव । कायवाऽणुवमा खमा अणुदिणं सम्मत्तसंसूइया, तुम्हेहिं जह पाउणेह परमं निवाणलसुहं ॥ १२५ ॥ उपशमे मेतार्यकथा - आद्यमुपशमाख्यं सम्यक्त्वलक्षणमुक्त्वा द्वितीयं च संवेगाख्यं सम्यक्त्रलक्षणं गाथोत्तरार्द्धनाह - tantra as हिलासो भवविरामो ऊ ॥ ४४ ॥ व्याख्या- - 'मोक्षं प्रत्यभिलाषः ' शिवगतिं प्रत्याकाङ्क्षा संवेगः, तुशब्दाद्भवविराग इति । सम्यग्दृष्टिर्हि नरामराणा वैषयिकं सुखं दुःखानुषङ्गितया दुःखत्वेन मन्वानः सिद्धिसौख्यमेव सुखत्वेन मन्यते । उक्तं च-नरविबुहे सरसुक्खं, दुःखं चिय भावओ अ मनतो । संवेगओ न मुक्खं मुत्तूर्ण किंपि पत्थे ॥ १ ॥ इति गाथोत्तरार्द्धार्थः ॥ ४४ ॥ भा - वार्धस्तु दवदन्तोदन्तात् ज्ञेयः स चायम् - I , अत्य विपुरं पत्र विबुहजणसमाइन्नं उपवणं व पुन्नागपडिपुन्नं पायारोबरिदीप्पंतरयणकविसीसं हत्थिसीसं नाम नयरं - जत्थ धुवं वणियाणं ववहारपराण घणसमिद्धाणं । वणियारयाण लीलं धणओवि न पावए कहषि ॥ १ ॥ तत्थ समरच उरवेरिवारपेरियदंतिभग्गदंतो दवदंतो नाम राया- कित्ती रणहयरिउचयसम्भूया जल्स चन्दकरसरिसा । चुजं करेइ दुज्जणमणवणदहणं हुयासुख ॥ १ ॥ अन्नया सो दवदंतराया तिखंडम रहेसरं दुद्धरवेरिरायपराजयसमुद्धरकंधराबंधं सिरिजरासंधं पडिवासुदेवं सेविउं रायगिहं नगरं गओ । तम्मि समय हत्थिणाउराउ नीहरिऊण सपरिय
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy