SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ स्पष्टयामास, रोमाञ्चं ज्ञातपूर्विणी ॥ ५० ॥ प्रतिश्रुतैकसंवासां, सुज्येष्ठा भगिनीं लघुम् । चेलणामुक्तवृत्तान्तामप्राक्षी-12 द्वन्तुमिच्छया ॥ ५१ ॥ साऽप्याह स्म पुरा त्वं मामारोपय रथोत्तमे । त्यद्वियोगं सहे नाहमारोप्यत ततस्तया ॥५२॥ स्वयं गन्ता तु साऽऽनेतुं, रत्नाभृतिकरण्डिकाम् । यावत्तावत्सौलसेयाः, स्वामिनं स्वमदोऽवदन् ॥ ५३ ॥ अत्र शत्रुगृहे देव !, न स्थातुं युज्यते चिरम् । इति तत्प्रेरितो लात्वा, चेलणां व्याघुटन्नृपः ॥ ५४ ॥ आगादादाय सुज्येष्ठा, याषभूषाकरण्डिकाम् । नैशिष्ट श्रेणिकं तावद्, घटान्तर्गतदीपवत् ॥ ५५ ॥ जाम्या वियोगदुःखार्ताऽपूर्णकामा विषादिनी । सुज्येष्ठा पूश्चकारोचैर्हियते चिलणेति हा ॥ ५६ ॥ तच्छुत्वा चेटको राजा, संनय(द्धः) क्रोधतः सयम् । वैरङ्गिकभटेनासौ, निषिद्धो युद्धवेधसा ॥ ५७ ॥ कोऽयं मयि सति खामिनाक्षेपोऽत्र नराधमे !! । इति ब्रुवन् स क-14 न्यायाः, प्रत्यावृत्तिकृतेऽचलत् ॥ ५८ ॥ निर्गच्छतः सुरङ्गायाः, सुलसायास्ततः सुतान् । वैरनिकोऽवधीदेकपत्रिणा तारशानपि ॥ ५९ ॥ सुरङ्गासङ्कटत्वेन, यावत् द्वात्रिंशतं रथान् । आकर्षयद्थी तावरेऽगाच्छ्रेणिको नृपः ॥ ६ ॥ ततो वैरनिको योद्धः, पूर्णापूर्णमनोरथः । चेटकाय नरेन्द्राय, तं वृत्तान्तं न्यवेदयत् ॥ ६१ ॥ श्रेणिकोऽपि रयाद्राजगृहं सम्प्राप्य चेल्लणाम् । गान्धर्वेण विवाहेनोपायंस्त प्रेमनिमरः ॥ ६२ ॥ अथ शुश्रुवतुर्नाम-सुलसे वसुषेशितुः । | मुखादमङ्गलं ताक्, सर्वेषां तनुजन्मनाम् ॥ ६३ ॥ रोदयन्तौ परान्मुक्त कण्ठं रुरुदतुश्विरम् । भूपीठे च व्यलुठता-1 मुपालम्भयतामिति ॥ ६४ ॥ समं कृतान्त ! निस्सृश !, असमानस्य नौ सुतान् । तपैकस्याप्यभून्नैव, जठरस्य विदी
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy