________________
& शुद्धधीः । कमात्कर्मक्षयं कृत्वा, श्रयते परमं पदम् ॥ ३७५ ॥ इति व्याख्याऽमृतं पीत्वा, वनभूः श्रुतिशुक्तिभिः ।।
गुरोः सम्यक्त्यमादाय, सजायः खाश्रयं ययौ ॥ ३७६ ॥ छिन्नारूढसौवर्णपुरुषाशात्तकाञ्चनैः । धर्मस्थानानि | भोगांश्च, स प्रत्यहमपूपुषत् ॥ ३७७ ॥ बनसूनुमनुज्ञाप्य, संसारोद्विनमानसौ । पितरौ सुगुरोरात्तचारित्री दिवि जग्मतुः ।। ३७८ ॥ ततो वनसुतो भावादहत्पूजादिकोत्सवैः । लक्ष्मीपुरपुरं चक्रे, धर्माद्वैतमयं सुधीः ॥ ३७९ ।।
राजाप्यस्वर्णपूर्णकालाषितः । मेगा कमलावत्या, सुपुवे तनयोऽद्भुतः ॥ ३८ ॥ कारयित्वोत्सवं समानुसानाराद्वननन्दनः । द्वादशाहे शिशोः पूर्णकलशेत्यभिधां व्यधात् ॥ ३८१ ॥ पितृभ्यां जातहर्षाभ्यां, पाल्यमानः शिशुः क्रमात् । अधीतसर्वशास्त्रार्थस्तारुण्यं पुण्यमासदत् ॥ ३८२ ॥ महेभ्यकुलजाताभिः, कन्याभिः पर्यणाययत् । पिता तं तनयं शिष्यं, विद्याभिरिव सद्गुरुः ।।३८३॥ विवाहानन्तरं पूर्णकलस्या(शा) ज्वरं सुरी । काप्यारामजसम्यक्त्वक्षोभार्य-| मुदपादयत् ॥३८४॥ स तेन पीडितो लुप्तचेतनो व्यलुउद्भुवि । वैद्याद्यसाध्यो यत्किञ्चित्प्रलापं कुरुते स्म च ॥३८॥
इतश्च मात्रिकः कोऽपि, साहङ्कारः पुरे भ्रमन् । प्रतीकारकृतेऽनायि, वनजेनाङ्गजन्मनः ॥ ३८६ ॥ सोऽपि मण्डल&ामापूर्य, कन्यां तत्र निवेश्य च । मन्त्रावानपरो देवी. खड़ेवातारयदयात् ॥ ३७॥ अस्य प्राशय गावहिं।
रोगों दोषो ऽथवाऽस्ति हि । इति कन्यामुखात्तेन, पृष्टा सा देवताऽवदत् ॥ ३८८ ॥ यदसौ पूर्णकलशो, प्रस्तो
१ गमनम् ।