SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ यक्षायतनं प्रविश्य तमाह स्म- भोः ! कस्त्वं ? किमर्थमेवं धृष्टं विचेष्टसे?, ततस्तस्याजल्पततज्जागरणाय यत्र यत्र प्रावरणपटमुत्सारयामास तत्र तत्र शकूवारमेव विलोकयामास भूघासयः, ततोऽसौ कोपाटोपसमुत्कटनकुटियष्टिमुष्टयादिभिस्तमताडयत् । ते य महारास्त रिमालगन्तः प्रत्युत राजान्तःपुरीशरीरेषु सहस्रगुणीभूय यातनां जनयांचक्रुः, तदाऽवरोधवध्वः ससाध्यसा रोदसीपूरं पृचक्रुः, हा हाऽन्तःपुररक्षकाः ! पटुकटुतरप्रहारैः केनाप्यदृष्टेन दुष्टेन , पटहा इव ताड्यामहे इत्यस्मत्वरूपं भूपतये गत्वा निवेदयत , यथाऽस्मान् प्रतिकरोति, तैरपि सत्वरं गत्या नृपाय। तन्यवेदि, सोऽपि चेतसि चिन्तयामास-नूनमेष कोऽपि विद्यासिद्धः, तस्मादेतद्विलसितमेतत् , ततः स चकितस्तं , चरणयोर्लगित्वा क्षमयामास मावासवः-प्रसीद क्रोधमुपसंहरेति वचनैस्तमुपशमयामास, तदा त्वार्यखपटाचार्या , उत्थाय प्रस्थातुकामास्तं गुप्यकं स्माहुः-रे यक्ष ! म त्वमपि समागच्छ मत्सम, सोऽपि बालकवत्तत्पृष्ठलमश्चचाल, लोकोऽपि तमदृष्टपूर्व स्वरूपं विनिरूप्य विस्मयापगायां स्लान्ति स्म । अथ यक्षायतनपुरोदेशे स्थितं बृहत्पाषाणयुगलं, सूरिशक्त्या यक्षपृष्ठलमं चचाल, ततः कौतुकोत्तानमानसोदरविधुरान्तरश्च नरयरः प्रमौलिमौलिनिघृष्टतत्पदपमो गुरुं विज्ञपयति स्म-प्रभो! एताभ्यामुपलशकलाभ्यां घरद्वान्तःपतितचणकवत्पौरजनः सचूरयिष्यते, तस्मादत्रैयैतयोनिषेधः क्रियतां मयि प्रसत्तिमाधाय, यक्षोऽपि वृक्षवदुत्वातप्रतिरोपितः स्वस्थान एवं स्थाप्यतां, तद्वचसा । सूरयोऽपि तथैव कृतवन्तः । तेऽप्येतच्छासनप्रभावनाकृते कृतवन्तो न कोपाटोपात्, न हि तादृशाः सम्परायैः परा -
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy