SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ * * ** एवानुपपन्नः, कुतः क्षणिकानित्यकारणेभ्य उत्पादः ? इति । अथ पूर्वक्षणो विनश्यन्नुत्तरक्षणमुत्पादयति, तुलान्तयो मोन्नामयत् , एवं तर्हि क्षणयोः स्पष्टैवैककालताऽऽश्रिता, तथाहि- याऽसौ विनश्यदयस्था साऽवस्थातुरभि ना, उत्पादावस्थाप्युत्सित्सोः, ततश्च विनाशोत्पादयोर्योगपद्याभ्युपगमे तद्धर्मिणोरपि पूर्वोत्तरक्षणयोरेककालावस्था-13 ४ायित्वमिति, तद्धर्मत्वानभ्युपगमे च विनाशोत्पादयोरवस्तुत्वापत्तिरिति प्रलीनः क्षणिकवादः । एवं सर्वथा निरुत्तरी-15 कृतो वृद्धकरो वृद्धकरवत् प्रकम्पमानः सन्नपमानमहोदधिनिमाभित्तयागअहो माथागुना शिशुनाऽपि पञ्चा-14 ननेनेय विद्यामदोन्मत्तो मतङ्गज इव पराजिग्ये ?, अतः कथं स्ववदनं जने दर्शयिता ?, तस्मान्मरणमेव शरणमितिजैनमुनिषु मन्युमादधानो गृहीतानशनो त्रिपद्य गुडपुरे वृद्धकरामिख्यो यक्षो भूत्वाऽर्हच्छासननिबद्धवैरानुबन्धस्त द्भक्तजनमुपदुद्राव, यतो न कदाचिदपि ऋणं वरं च पुराणतामासादयति । सोऽपि तदुपद्रवोपद्रुतः श्रीआय-15 लखपटाचार्यान् व्यजिज्ञपत्-भगवन् ! भवन्तः एवान सपत्ने प्रत्यवस्थातुं प्रत्यलाः, यथा क्षुति नष्टायां सूर्यस्मरणं | यथाऽहिदृष्टे गरुडानुध्यानं तथाऽत्र व्यतिकरे भवतामेव स्मरणमिति सङ्घवचो हृदि निधाय सारखल्पपरिच्छदोपेता है। || गुह्यकगृहे एकाकिनः प्रविश्य दुष्टदमनाय पुरातनोपानही तत्कर्णकुण्डलीकृत्य तद्धृदये च चरणयुगं दत्त्वा समन्ताद्वस्त्रावृतशरीराः सूरयः सुखं शेरते स्म । तदा तस्य यक्षस्य पूजकास्तां ताशी स्वस्वामिनोऽनन्यसामान्यामवज्ञामालोक्य तद्भक्ताय भूपाय सरमसमभाषन्त । राजाऽपि भ्रकुटीभीपणललाटपट्टो दन्तपतिदष्टोष्टपुटः सहसोथाय ** ** HORN
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy