________________
CASA
HAAKAROX
कक्षीचकार-'यत्सत्तक्षणिकं यथा जलधरः सन्तश्च भावा इमे' इति सौगतमतमनुमानमवितथं मन्यानो ब्रूते स्प-1 क्षणिकमेव वस्तु वस्तुत्वमावहति विहार्यमाणं, नित्यं हि वस्तु निदास्त्रहरैर्निचार्यमाणं प्रबलपवनप्रेखोलनातरलितजल दलीलामाकलयति, तथाहि-अप्रच्युतानुत्पन्नस्थिरैकखभा नित्यं, तब क्रमेणार्थक्रियां कुर्याद्योगपद्येन पा?, न तावत्क्रमेण, क्रमो हि पौर्वापर्य, तच्च प्रमाणैविचार्यमाणं स्वभावभेदमापादयति, तथा च सति खभावभेदादेवानिसत्यं, नापि योगपद्येन, योगपधं हि समकालमेव सर्वार्थक्रियाकरणेन भावस्वभावाजगच्छून्यत्वप्रसङ्गः, अतो बलादेयायातं क्षणिकत्वं । किञ्च-एक वस्तु सदसद्रूपं नियानित्यं चेति पक्षोऽप्यसम्भवी, विरोधव्याघ्रामातत्वाद्, अतो दुरापास्त एव । इत्युदित्वा विरते वृद्धकरौधाचार्ये अनल्पकल्पान्तवातकल्पजल्पो भुवनर्षितभाक्षिप्तवान्-अरे है देवानांप्रिय ! यत् त्वया अक्षणिके बस्तुन्यर्थक्रियाकारित्वदूषणमुद्दष्टं तद्भवदभ्युपगते क्षणिकेऽपि सममेव, यतः क्षणिकोऽप्यर्थोऽर्थक्रियायां प्रवर्त्तमानः क्रमेण योगपद्येन वाऽवश्यं सहकारिकारणसव्यपेक्ष एव प्रवर्त्तते, यतः सा-13 |मग्री वैजनिका, न कमेकरमान्जायत इति । न च सहकारिणा कश्चिदतिशयः कर्तुं पार्यते, क्षणस्याविवेकित्वेनानाधेयातिशयत्वात् , क्षणानां च परस्परोपकारकोपकार्यत्यानुपपत्तेः सहकारित्वाभावः, सहकार्यनपेक्षायां च प्रतिविशिष्टकार्यानुपपत्तिरिति । तदेवम्-'अनित्य एव कारणेभ्यः पदार्थः समुत्पद्यते' इति, तत्रापि चैतदालोचनीयं-1 कि क्षणक्षयित्वेनानित्यत्वमाहोवित्परिणामानित्सत्वेनेति, तत्र क्षणक्षयित्वे कारणकार्यवाभावात्कारकाणां व्यापार