SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ * * * * कषायपुद्गलास्तीप्रत्वेनानन्तानुबन्धिक पायल्पविपाकलन्त इति गाथापार्थिः । भावार्थस्तु मेतार्यचरिप्रेणासूत्र्यते तथाहि| साकेयम्मि पुरम्मि अलयासिरिविजयकरणचउरम्मि । अइविमलकलाचन्दो चन्दयडसो निवो हुत्या ॥१॥ तस्स य दो भजाओ रद्दपीई इव सिरीइ तणयस्स । पढमा सुदंसणक्खा वीया पियदंसणा नाम ॥२॥ ताणं पढमा । निंदणजुयं पसूया मणोहरं ताणं । एगो सागरचन्दो बीओ मुणिचंदनामो य ॥३॥ पिअदंसणावि पिअदंसणिज्जरूवं, जणेइ सुअजुअलं । सिरिवालचंदगुणचंदनामयं चंदरविमरिसं ॥ ४ ॥ सुअजुअलजुयलएणं जंबुद्दीवम्मि रेहए राया। सुरवरगिरिव दिणयरससहरजुयलेण अणवरयं ॥ ५॥ तत्तो जुवरायपयं सागरचंदस्स अप्पए राया । मुणिचंदस्स | य चियरइ उजेणिपुरीइ सामित्तं ॥ ६ ॥ अह हेमंते पत्ते संझाए परिवणं विसजेउं । चंदवडसो राया नियवास-1 हरम्मि संपत्तो ॥ ७ ॥ पासइ दीवयमेगं उज्जोयंत समंतओ भवणं । जावेसो पजलिरो ताव न पारेमि पडिममहं ॥ ८॥ इय चिंतिय धम्मरुई राया पावस्स निग्गहनिमित्तं । समभावभाषियप्पा काउस्सग्गे ठिओ धीरो ॥९॥ पढमे पहरम्मि गए उट्टेउं सिजवालिया तिल्लं । दीवे खिवेइ मा मह सामि तिमिरं अइकमउ ॥ १० ॥ जह ज़ह दीवस्स सिहा उज्जोयइ तस्स वाहिरंगाणि । तह तह अंतरतिमिरं नासइ समभावजुण्डाए ॥ ११ ॥ एवं जतिसु सेसेसुं पहरेसुं सिजवालिया तिल्लं । दीवम्मि(उ) पक्खिबई अमुणंती नियपहुपइन्नं ॥ १२ ॥ नेहेण विणा नूणं *
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy