SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ ॥ २५ ॥ जइ जीवियस्स इकस्स, कारणे हणइ जीवकोडीओ । ता कि सासयभावं, तमित्थ पडिवजए कहवि ? २६ ॥ तो सवणेहिं निवेणं, सउल्लवयहिं उल्लिओवि दिओ । न य धम्माओ चलिओ, मेरुव भणेइ तं चैवं ॥२७॥ वरं प्रवेष्टं ज्वलितं हुताशनं, न चापि भमं चिरसञ्चितं प्रतम् । वरं हि मृत्युः सुविशुद्धकर्मणा, न चापि शीलस्सलितस्य जीवितम् ॥ २८ ॥ जाव न मन्नइ तसि, वयणं माहणसुओ स धम्मरुई । ताव सहसत्ति भणिओ, सुररूवं | काउ विजेहिं ॥ २९ ॥ धन्नो पुन्नोऽसि तुम, जस्स सयं तियससामि ससहाए । वण्णइ धम्मदढत्तं, सबलाण सुराण [पक्वं ॥ ३० ॥ तस्स तणुं नीरोगं, काउं रयणेहिं पूरिउं च घरं । आणंदपूरियमणा, सुमणा सविमाणमणुपत्ता ॥ ३१ ॥ एरिसयं तच्चरियं, पलोइउं पुलइओ नियो जाओ। सयणावि फुल्लवयणा, नलिणा इव तवणदंसणओ ॥ ३२ ॥ जयइ जए जिणधम्मो, माहप्पं जस्स एरिसं पयडं। इय धवणं कुणमाणा, वहवे वयपालणे सत्ता ॥ ३३॥ जं देवेहिं आरुग्ग-विग्गहो निम्मिओ लहुं एस । आरुग्गदिओत्ति जणे, तप्पभिई नाम से जायं ॥ ३४ ॥ नियपडिवन्नवयाई, सम्म पालित्तु धम्मरायपरो । पात्रिय सम्गसुहाई, कमेण गमिही स मुक्खंमि ॥ ३५ ॥ निसामिऊण चरियं इमस्स, आरुग्गविप्पस्स दढच्चयस्स । जिणंदधम्मे रुइमायरेह, जहा लहुं सिद्धिसिरिं वरेह ॥ ३६॥ धर्मानुरागरूपद्वितीयलिङ्गविषये आरोग्यद्विजकथा । धानुरागलक्षणं द्वितीयं लिङ्गमुक्त्वा तृतीयं देवगुरुवैयावृत्याख्यं लिङ्गमाह SE
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy