SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ पूयाइए जिणाणं, गुरूण विस्सामणाइए विविहे । अंगीकारो नियमो, वेयावच्चे जहासत्ती ॥ १६ ॥ व्याख्या - " पूयाइए "त्ति, पूजा द्विधा, द्रव्यभावभेदात्, तत्र द्रव्यपूजाऽष्टघा, उक्तञ्च - "वरगंधधूवचोक्खक्ख एहि, कुसुमेहिं पवरदीवेहिं । नेवज्जफलजलेहि य, जिणपूया अट्ठा भणिया ॥ १ ॥ " भावपूजा तु स्तुतिस्तोत्रगीतनृत्यवादित्रादिभेदैरनेकधा, किमुच्यते तस्या माहात्म्यं ? यदागमः - मेरुस्स सरिवस्स य, जित्तियमित्तं तु अंतरं होइ । दवत्थयभावत्थय, अंतरं तन्त्रियं नेयं ॥ १ ॥ किय--उकोसं वचयं, मराहिय जाइ अच्चुयं जाव । भावत्थएण पावह, अंतमुहुत्त्रेण नित्राणं ॥ २ ॥ आदिशब्दाद्विम्बचैत्यादिकारापणं तत्र, केषामित्याह - जिनानाम् अर्हतां, तथा गुरूणां - निरुपचरितधर्ममार्गोपदेष्टृणां धर्माचार्याणां 'विश्रामणादौ' अशुश्रूषादिके, विविधे अशनपान खादिमखादिमवस्त्रपात्रादिना बहुप्रकारेऽङ्गीकारः - स्वीकरणं, 'नियमो' निश्वयकरणं, क? 'वैयावृत्त्ये' विनयविधाने, कथं 'यथाशक्ति' | शक्तेरनतिक्रमेण यथाशक्ति, उत्सर्गापवादाभ्यामिति गाथार्थः । भावार्धस्त्वारामशोभादृष्टान्तादवसेयः, स चायम् इहेब जम्बूरुरखालंकियदीवमज्झट्ठिए अक्खंडछक्खंडमंडिए बहुविहसुहनिवहनिवासे भारहे वासे असेमलच्छिसंनिवेसो अत्थि कुसट्टदेसो । तत्थ पमुझ्यपक्कीलियलोय मणोहरो उग्गविग्गहु गोरीसुंदरी सयलधन्नजाई अभिरामो अत्थि बलासओ नाम गामो । जत्थ य चाउदिसि जोयणपमाणे भूमिभागे न कयावि रुक्खाइ उग्गह । इओ य तत्थ चउधेयपारगो छक्कम्मसाहगो अग्गिसम्मो नाम माहणो परिवसह । तस्स सीलाइगुणपत्तरेहा अग्गिसिहा नाम
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy