SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ भवति सफलं तव जन्मेति सुहृद्भिरभिहितः स ध्यातवान् मम जन्म यौवनं धनं च सर्वमप्यसारं यद्येनां तिलोत्त मोत्तमां न रेमे । ततस्तस्य स्वगृहं गतस्योद्दामकामज्वरविधुरितस्यान्नेऽप्यरुचिरजायत, विहस्तैरपि जनकादिभिः पृष्टोऽपि न स्पष्टमाचष्ट । तन्मित्रमुखात्कारणं विज्ञाय पितरौ ब्रुवाते स्म - वत्सोत्तिष्ठ भुङ्क्ष्व विद्धि च तां बालां खाशयकुशेशय शयालुं मरालीमिव । इतश्च तत्रैव पुरे सागरदत्तेन श्री ऋषभनाथचैत्यं रत्नमयं कारयित्वा प्रतिष्ठाप्य दशाह्निका महोत्सव दशमदिने धनसार्थवाहः समाहूतः । ततोऽमयप्रदानदीनजनवनीपकवित्तवितरणजिन सङ्घ पूजादिभिर्व्य| सीतप्राये तस्मिन्नहनि सागरदत्तगृहे बहुजनपरिवारो धनसारोऽपि गतः । प्रस्तावोऽयमिति सागरदत्तप्रेरितैर्देव| ज्ञकैरुक्तम् - अपूर्वोऽयं शशिरवियोगो यदद्य ज्योत्स्त्री जाता तस्मादद्यैव पर्वदिनं शोभनं च लनं यद्युवयोरेकत्र सङ्गतिः, ततोऽस्मद्विरा परस्परं कमपि बन्धुरं सम्बन्धं विधत्तं, ततः सागरदत्तेनोक्तम्-मदमजस्य सागरचन्द्रस्य योग्या करगृहीतीभवितुं भवत्कन्या मृगाङ्कलेखा, तदनु धनसारोऽपि सागर चन्द्रस्याप्रतिमं रूपं निरूप्य निजनन्दिनीमदात्, ततो नैमित्तिकाभिहिता द्वयोरपि गृहे विवाहसामग्री संवृत्ता । वधूवरावासने लग्ने वर्णकगृहे निवेशितौ । तदा सागरेन्दुस्तदिदृक्षायै समुत्कण्ठितो धनमित्रं स्वमित्रमवादीत् - भ्रातर्मया तदा देवालये भवदुपहसितेन सा सम्यक् न दृष्टा तदधुनापि तदवलोकन कुतूहलं मे पूरय वर्णकम कृत्वा कथं त्वं तत्र जिगमिवसीति तेन निषिद्धोऽप्याह स्म भवतु यद्वा तद्वा, मया तद्विलोकनेन दृगुत्सवः करणीय एव, एवं तं कदाग्रहग्रहिलं ज्ञात्वा ज्योत्खानाशिततमिखायां तमिस्रायां
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy