SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ यन्ता, तदा सुहुतहुताशन एव शरणम् , उत तचरणौ शरणीकृत्य प्रजिष्यामि । अत्रान्तरे श्रीवाखामी पाटली-II पुत्रपत्तनपरिसरवसुन्धरां खचरणारविन्दैरमण्यन राजाऽपि निज़रिजनयुतः सुरिभूरिगुणश्रवणसजातोत्कण्ठः सम्मुखमेत्य फडकक्रमेण मुनीनागच्छत्तो विलोकयस्तेषु यं यमुदाररूपं यतिं पश्यति तं तं श्रीवनखामिनं मन्वानः पृच्छति स्म-किममी गुणगुरवो गुरव उत न ?, ततस्तेऽपि ब्रुवते स्म-न वयं सूरयः, किन्तु ते पश्चादागच्छन्तः । सन्ति. एवमत्कण्ठितस्य तस्य राजो मनिराजहंसशृङ्गारितसमीपाः सूरयो दृक्पथमेयरः, तदोत्फल्लनयनेन भूपेन प्र-17 णताः स्तुताश्च ते पुरोधानमलंचकुः । तत्र संसारवैराग्यकारिणी देशनां व्यधुः-“दुखं स्त्रीकुक्षिमध्ये प्रथममिह भवे है गर्भवासे नराणां, बालत्वे चापि दुःखं मललुलिततनुः स्त्रीपयःपानमिश्रम् । तारुण्ये चापि दुःखं विरहदहनजं वृद्ध भावोऽप्यसारः, संसारे रे मनुष्या ! वदत यदि सुखं खल्पमप्यस्ति किञ्चित् ॥ १॥ अनया देशनया हतहृदयः ।। सहृदयो राजा पौरपरिवृतः खप्रासादमासाद्य श्रीवनखामिरूपादिस्वरूपमन्तःपुरीणां पुरः प्रकाशयामास, ता अपि विस्मयोत्तानमानसाः प्राणेशं विज्ञपयामासुः खामिन् ! वयमपि तद्रूपं निरूपयितुं स्पृहयामो यामोऽभिवन्दितुं च, ता अपि नृपादिष्टा विस्मेरदृष्टयो लावण्यामृतसृष्टिं सूरिं दृष्ट्वा परमानन्दपुष्टा वन्दन्ते स्म । इतश्च धननन्दिनी तहर्शनाभिनन्दिनी विज्ञातश्रीवब्रागमनखरूपा रणरणकसमाकुलितखान्ता पितृमातृभ्रातृप्रभृतिस्थवर्ग दशनधुता घोतितरदच्छदा व्यजिज्ञपत्,-दत्त मां सुभगशिरोमणये श्रीवज्रस्वामिने, नो चेन्मम प्राणानिधनीकुरुत सुहुतहुतभुजि,
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy