SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ * * *** पुण, तुह सरिसा कुमर ! इह विरला ॥३॥ जुनं चेव सुहम्माहियई सुहम्माए सहाए सकसि सीहासणंसि ठिओ ससुरसमक्खं तुह धम्मनिचलत्तं पभणेइ । तवयणमसद्दहंतो अहमित्थ उइन्नो, तुमं च पवहणट्ठियं चिंति| पउत्तो-जया एस निवसुओ पागकयकीयं पिययमं पासिय कामपिसायभिंभलो भविस्सइ तया एयस्स परिक्वं करिस्सं, जओ रायसायरनिमग्गो पुरिसो भामिणीजणकए कजमकजं च न वियारेइ, एएण कारणेण तुह विवाइसमए रक्खसरूवं काऊण अहमित्य पत्तो, तव परिक्खा य मए सम्म कया। ता तुटोऽहं, वरेसु वरं । संगामसूरो सचहा निरीहो तं भणेइ-संपइ सुरुत्तम! न मे किंपि कन्नमत्थि, तेण तेसिं गंधवविवाहं निम्मविय कुमरमापुच्छिऊण 8 य नियदेवलोयं पड़ गयं । रायसुओऽपि मणिमंजरीए सह विविहभोए मुझंतो जलकंतरयणभवणढिओ जाव चिट्ठइ ताव पन्नत्तीए देवीए गंतूण मणिमंजरीए पिउणो पुरओ विवाहवइयरो निवेइओ । तेणावि बहुपरियणजुत्तेणागंतूण महया पिच्छड्डेणं पउमिणिसंडपुरेसु सुखं खयरसामिणा पवेसिओ सदारो कुमारो । सूरसेणरायाचि संसारभउधिग्गचित्तो तं रज्जे ठविय सयं दिक्खं गहिय सकजसाहगो जाओ, संगामसूररायावि निरवज्ज रज पालंतो अमारिघोसणं है जिणभवणाई च बहुसो कारतो सम्मं समत्तजुत्तं सावयधम्म पालिअ पंचमदेवलोए देवत्तणं पामि तत्तो चविऊण सिद्धिं गमिही । संगामसूरस्स निवस्स युत्तं, एवं सुणेऊण चएह निथं । नसंसणाई परतित्थियाणं, समीहियत्थं जह* पाउणेह॥१॥ आये यतनाद्वयविषये सङ्ग्रामसूरकथा ॥आद्ययतनायुगलस्वरूपमुक्त्वा तृतीयचतुर्थयतनयोः खरूपमाह | ** *
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy