SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ NAGARIKA गउरवपिसुणं वियरणमिट्ठासणपाणखजसिजाणं । तं चिय दाणं बहुसो, अणुप्पयाणं मुणी विति ॥४९॥ | व्याख्या-इष्ट. सभी मनोहर्षकारि प्रदशनं ओदनादि पानं-द्राक्षेवरसादि नीरं खाद्यम्-आर्द्रशुष्कफलादिक शय्या निवासस्थानं तेषां वितरणं-दानं 'गौरवपिशुनं' महत्त्वख्यापकं स्यात् । ईगुयुक्त्या मिथ्यादृशां दान न देयमिति तृतीया यतना । चतुर्थयतनामाह---'तं चियत्ति' तदेव प्रागुक्तं दानं 'बहुशः' अनेकवारं दीयमानमनुप्रदानं 'मुनयो' महर्षयो बुवत इति गाथार्थः ॥ ४९ ॥ पञ्चम्याः पष्ट्याश्च यतनायाः स्वरूपमाहसप्पणयं संभासणकुसलं वो साग यं व आलावो । संलावो पुणुरुत्तं सुहदुहगुणदोसपुच्छाओ ॥५०॥ | व्याख्या-'सप्रणयं' सस्नेहं 'सम्भापणम्' आलापन, प्राकृतत्वावन्द्वभावो न दोषाय, तच्च कथं स्थादित्याह-'कुशल यो' मङ्गलं युष्माकं 'वा' अथवा 'स्वागतं' शोभनमागमनमिसालापः, एप मिथ्याग्भिः सह न विधेयः, एतत्संबन्धवशादमन्दपिचुमन्दकटुविपाकादिव सम्यग्दर्शनस्य सहकारस्येव तिक्तत्वप्रसङ्गः, यदागमः- "अंबस्स य निनस्स य दुण्हपि समागयाई मूलाई । संसग्गीइ विणट्ठो अंबो निबत्तणं पत्तो ॥१॥" इति पञ्चमी यतना । षष्ठी यतना-| माह-'संलावुत्ति' सुखदुःखगुणपृच्छातः संलापः पुनरुक्तं जायेत, कथम् १-यूयं सतविधसुखशालिनो निरुपद्रवाः । |स्थ ? इत्यादि सुखपृच्छा, केन हेतुनाऽधुना भवन्तो विमनस्कारा राजदस्युदायादादिपीडिता इव वीक्ष्यध्वे ? इत्यादि । दुःखपृच्छा, केषु केषु शास्त्रेषु सङ्गतिपरिचयं कुरुध्वं ? किं दानं दध्वे ? औदार्यधैर्यविनयनयदाक्ष्यदाक्षिण्यादिषु यत--
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy