________________
सिंद! तुज्झवि सुबियारस्स एवं काउं न जुज्जए, रक्खसेणावि भणियं-जइ एवं ता इत्थेव जिणाययणे वीयरावपडिम पूयेसु । तओ हरसिओ कुमारो जाव तत्थ दिढि पक्खियह ताव तप्पुरओ भिक्खुणो सुगयमयवियरखणा दुवालसाययणपरूवणपउणा जिणपूयं कुणंता दिहा, एयम्मि विजिणविव मिच्छादिविपरिग्गहिए बंदणनमंसणेण सम्मत्तहाणी, होहित्ति वियारिऊण रक्त संपइ जंपह-सिरन्छेएणायि एयं न नमसामि, किं बहुणामणिएण? जे तुह पडिहाइ तं कुणेसु, इत्यंतरे सा वाला रक्खसाहिडिया अइकरुणा सरंपलबिउंलग्गा-हे नाहएएणरक्खसेण मारिजति नियपणइणिं किं न रक्खसि ?, जहाऽहं तए पुyि दुस्सहविरहाउ रक्खिया तहा एयाओ निसायरवयणाओsवि रक्खसु, इचाइविलयांतिं गलकंदलं जाव गिलिऊण सो निवसुयं पड़ जंपइ, रे मूढ, इत्तियमित्ते गतेऽवि तुइ पुरो रहस्सं कहेमि, जइ दासिं न देसि ता एगं छगलियपि देसु, जइ पुण मज्झ वागरियं न करेसि ता एयं तुह भज गिलिय तुर्मपि गिलिस्सं, मा पच्छा भणिहिसि-जं न मज्झ पुरओ रक्खसेण भणियं । तओ संगामसूरो तं वागरेइ है |-इमं तुम्ह वयणं पलयकालेऽवि न मन्नेमि, जंभे पडिहाइ तं कुणसु । तत्तो सो रक्खसो चलंतकुंडलमंडियगंडस्थलो। दिवरूवो देवो होऊण वण्णिउंलग्गो-साहु साहु सुपुरिसमेहर ! धन्नोऽसि तुम-नियनियमपरिचाय, पाणचाएपिजे न कुवंति । साहसियसेहराणं ताण नमो धीरपुरिमाणं ॥ १॥ नयरं सयणा रज, चत्तं जीयंपि जीइ कजंमि । कजे या नीइ तुमए, न हु नियमो खंडिओ कुमर ! ॥ २॥ अवरेऽपि दिति झपं सूरा सीमंतिणीण कजमि । धम्मम्भि निचला