________________
धम्मसुं ॥ १८९ ।। अह सिवसिरिपरिरंभणसंरंभमई कई स धणपालो । रिसहसरगुणवन्नणपउणं पंचासियं कुणइ । ॥ १९० ॥ तं उक्करिय सिलाए, ठायिय निवकारियंमि पासाए । सरसइकंठाहरणे, तत्तो वन्नइ निवं एवं ॥१९१॥ अभ्युद्धृता वसुमती दलितं रिपूरः, क्रोडीकृता बलवता बलिराज्यलक्ष्मीः । एकत्र जन्मनि कृतं तदनेन यूना, जन्मत्रये यदकरोत्पुरुषः पुराणः ॥ १९२ ॥ नियवन्नणमिममायण्णिऊण परिओसपोसओ राया । रिसहथुइपट्टियाए, उवरि टावेइ मणिकलसं ॥ १९३ ॥ अन्नदिणे सिवभवणे, दुवारदेसे निएवि भिंगिगणं । किं एस दुबलो ? इय, निवपुट्टो भणइ धणपालो ॥ १९४ ॥ दिग्वासा यदि तत्किमस्य धनुषा ? तचेत्कृतं भस्मना, भस्माथास्य किमाना, यदि च सा कामं प्रति द्वेष्टि किम् ? । इत्यन्योऽन्यविरुद्धचेष्टितमहो पश्यन्निजखामिनो, शृङ्गी सान्द्रसिरावनद्धपरुषं । धत्तेऽस्थिशेषं वपुः ॥ १९५॥ तत्तो पुरओ पिक्खह, सहत्थतालं हसंतयं रुवं । रइमयणाणं राया, सपिम्हओ पुच्छा वह तं ॥ १९६ ॥ किं कारणमेएसिं. एवं हासो समंतओ फरह? तो आह कई निसुणस, कपणं दाऊण, नरनाह ! ॥ १९७ ॥ स एष भुवनत्रयप्रथितसंयमः शङ्करो, बिभर्ति वपुषाऽधुना विरहकातरः कामिनीम् । अनेन । ४ किल निर्जिता वयमिति प्रियायाः करं, करेण परिताडयन् जयति जातहासः स्मरः ॥ १९८ ।। अटुंगपणामेणं, सियं नमेऊण भोयरायनियो । जंपइ कवीसरं पड़, तं किं न नमेसि तिपुरारि ? ॥ १९९ ॥ धणपालोऽविहु चित्ते, क्यणेणयि अन्नदेवसंथयणं । न कुणेमि जिणं मुत्तुं, इय चिंतिय नरवरं भणइ ॥ २०० ॥ जिनेन्द्रचन्द्रप्रणिपातला
%