SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ लसं, मया शिरोऽन्यस्य न नाभ नाम्यते । गजेन्द्रगण्डस्थलदान लम्पटं, शुनीमुखे नालिकुलं निलीयते ॥ २०९ ॥ इय असमंजसवयणं, तस्स सुणेऊण सम्मदिट्ठिस्स । रोसमहुग्गभुयंगमडसिओ हय चिंतह नरिंदो ॥ २०२ ॥ एस अवज्झो विप्पियभासी अहं सिवाइदेवाणं । विप्पुत्ति तओऽवि धुवं नयणविहीणो विहेयबो ॥ २०३ ॥ इय रायाभिप्पायं, सुविरुद्धं जाणिऊण धणपालो । चिन्तर नियमत्रभ्रंसं, कुणेमि नाहं जुगतेऽवि ॥ १०४ ॥ राया नी[ हरिजं देउलाउ गच्छंतओ पहे नियह । एगं बुद्धिं वुत्तणेण सीसं पम्पतिं ॥ २०५ ॥ तत्तो सहयरविबुहा, तीए सिरकंपकारणं पुट्टा । किंचिवि वण्णंताविहु, ते निवचित्तं न रंजंति ॥ २०६ ॥ ततो अर्जपिओऽविहु, धणपालो अवसरुति विन्नव । देव ! इमीए सिरकंपकारणं पसिय निसुणेसु ॥ २०७ ॥ किं नन्दी किं मुरारिः किमु रति| रमणः किं विधुः किं विधाता, किंवा विद्याधरोऽयं किमुत सुरपतिः किंनरः किं कुबेरः १ । नायं नायं न चायं न खलु नहि न वा नैव नासौ न चासौ, क्रीडां कर्त्तुं प्रवृत्तः स्वयमिह हि हले ! भूपतिर्भोजदेवः ॥ २०८ ॥ इय धणपालमहाकविवण्णणवयणामयम्स पाणाओ । धाराहिरायमणओ, पविलीणो रोसफणिगरलो ॥ २०९ ॥ विहसियवयणो राया, वरं वरेसुत्ति पंडियं वयइ । पडिभणइ सोऽवि नरवर !, नयणजुयं पसिय मह देसु ॥ २१० ॥ तचयणं पडिवज्जिय, वजिअपावस्स तस्स धम्मिस्स । दाऊण विविहकणयं, सप्पणयं पेसए राया ॥ २१९ ॥ अह एगया नरिंदं, पंडिय सामंतमंतिपरिकलियं । नियपरिसाइ निविडं, पडिहारो नमिय विन्नव ।। २१२ ॥ देव दुवारे चिट्ठर,
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy