SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ सिट्ठी पोयाओ आगओ दटुं । अहिलसइ कोऽवि तुम्हं, चलणे को इत्थ आएसो ? ॥ २१३ ॥ आणेसुत्ति निवेणं, भणिए तेणावि आणिओ सिट्ठी । सिरिधरियकरयलजुओ, पणमेइ नरिंदपयपउमं ॥ २१४ ॥ नरवरदावियआसणउवविट्ठो सोऽबि दसइ निवस्स । मयणमयपट्टियाठियपसस्थिवित्ताणि वित्ताणि ॥ २१५ ॥ भूवइणा सो पुट्ठो, कत्थ तुमेहिं इमाणि पत्ताणि १ । सिट्ठीवि भणइ सामिय!, अवधारसु मइ पसन्नमणो ॥ २१६ ॥ जलहिम्मि अकम्हा पवहणम्मि खलियंमि मज्झ मग्गम्मि । निजामएहिं सोहिज्जमाणए गिरि सिवभवणं ॥ २१७ ॥ सलिलंतरंमि पत्तं, तम्भित्तीएवि एगदेसंमि । अक्खरपंती दिट्ठा, लिहियाउ अपुषवण्णेहिं ॥ २१८ ॥ जुलयं । अक्सरगहणनिमित्तं, मयणमया पट्टिया मए ठविउं । संकंतवन्नया सा, उवणीया तुम्ह पासंमि ॥ २१९ ॥ रायावि तीइ पिटे, मट्टियमयपट्टियं निवेसित्ता । समअक्षराणि काउं, पण्डियलोयाओ वाएइ ॥ २२० ॥ आघाल्याधिम-18 मान्मयैव गमितः कोटिं परामुन्नतेरस्मत्संकथयैव पार्थिवसुतः सम्प्रत्ययं लज्जते । इत्थं खिन्न इवात्मजेन यशसा दत्ताऽवलम्बोऽम्बुधेर्यातस्तीरतपोवनानि तपसे वृद्धो गुणानां गणः ॥ २२१ ॥ देवे ! दिग्विजयोद्यते धृतधनुःप्रत्यर्थिसीमन्तिनीवैधव्यत्रतदायिनि प्रतिदिशं क्रुद्ध परिभ्राम्यति । आस्तामन्यनितम्बिनी रतिरपि त्रासान्न पौष्पं करे, भर्तुर्धर्तुमदान्मदान्धमधुपी नीलीनिचोलं धनुः ॥ २२२ ॥ चिन्तागम्भीरकूपादनवरतचलद्भरिशोकारघट्टव्याकृष्टं। १ 'सो रायाएसेगं समागओ नमिय दसए तत्थ । मयणमयपष्टियाठियपसस्थिवित्ताणि वित्ताणि' इति प्रत्यन्तरे। ३ माण तत्थ सिव० प.. 27.0
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy