________________
हिंसा त्याज्या नरकपदयी सत्यमाभापणीयं, स्तेयं हेयं सुरतविरतिः सर्वसङ्गानिवृत्तिः । जैनो धर्मो यदि न रुचितः पापपङ्कावृतेभ्यः, सर्पिर्दुष्टं किमलमियता यत्प्रमेही न भुते ॥ १७७ ॥ सरसइकंठाहरणे, सिवपासाए निवेण कारविए । कइयावि महीनाहो, धणपालजुओ गओ तत्थ ॥ १७८ ॥ वनइ नाणं सो जिणमयंमि अच्चन्भुयं तओ रण्णा । वुत्तं अजवि किंचिवि, अस्थि नवा नाममित्तं वा ? ॥ १७९ ।। तो भणइ सोऽपि नरवर !, नाणं अत्थित्थ । केवलिप्पणीए । अरहंतसिरीचूडामणिगंथे अइसयपसत्थे ॥ १८० ॥ तीआणागयसंपइपवमाणाण सबवत्थूणं । नाणं अइप्पमाणं, परूवियं तत्थ सुमुणीहिं ॥ १८१ ॥ तस्स कलंकारोवणकए निवो भणइ पंडिय! कहेसु । तिदुयारमंडवाओ, केण पहा निग्गमिस्समहं ? ॥ १८२ ॥ तो धणपालो आणा-विऊण पहं वियारिऊण तयं । बुद्धिपवंचेण फुडं, फलं च लिहिऊण पत्तम्मि ॥ १८३ ॥ मट्टियमयगोलन्भंतरंमि सिविऊण थगियधारिस्स । तर दाऊणं साहइ, पायं अवधारसु धरेस ! ॥ १८४ ॥ जुयलं । चिंतइ निवोऽवि एवं, इमेण तिदुवारमंडवाउ मह ।। | एगेण दुवारेणं, निग्गमणं नियमओ लिहियं ॥ १८५॥ ता तह करेमि जेणं, एयं गुरुदेवआगमेहिं समं । नाणविसंवायाओ, असञ्चवाइत्ति धरिसेमि ॥ १८६ ॥ आणविय सुत्तधारे, पउमसिलं मंडचस्स अवणेउं । मग्गेण तेण| राया, नीहरि वायए पत्तं ॥ १८७ ॥ सिरिभोयरायराया, कवडेणुग्घाडिऊण पउमसिलं । उड्वपहेणं तह मंडवाउ सिद्धष्ट नीसरिही ॥ १८८ ॥ सचं तं तवयणं, जाणिय राया मणमि परितुह्रो । जिणसासणं पसंसइ, सारं सद्देसुद
CONCE%AILS