SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ LA यातु यदत्र पौरुषं,कुनीतिरेषाऽशरणो बदोपवान् । प्रहन्यते यदलिनाऽतिदुर्बलो,हहा महाकष्टमराजकं जगत् ॥१६४॥ इय भच्छणवयणेणं, कोवा अबिरमुद्दो महीनाहो, । तं पुच्छइ किं एवं, ? सो विबुहो भणइ सुणु राय ! ॥१६५॥ वैरिणोऽपि हि मुच्यन्ते, प्राणान्ते तृणभक्षणात् । तृणाहाराः सदैवैते, हन्यन्ते पशवः कथम् ? ॥ १६६॥ इय सुणिय जायकरुणो, भंजिय बाणासणंच वाणं च । आजम मिगयाए, नियमं गिण्हेइ भोयनियो॥१६७।।तत्तो चलिओ करुणार-2 सिओ सरसाहियो पुराभिमुहं । थंभनियड्डियछागं, जन्नस्स य मंडवमुवेइ ॥१६८॥ तत्थ भयवेविरंग, छागं विरसंतमइतरं 1 करुणं । राया पिक्खिवि पुच्छइ, पण्डिय ! किं एस बुबुयइ ? ॥ १६९ ॥ अवसरई निवनोहणाय सच्चं स पंडिओ भणइ । मरणभयकंपिरतणू , छागो एवं वयइ देव ! ।। २७० ॥ नाह स्वर्गफलोपभोगतृषितो नाभ्यर्थितस्त्वं मया, सन्तुष्टस्तृणभक्षणेन सततं साधो ! न युक्तं तव । स्वर्गे यान्ति यदि त्वया विनिहता यज्ञे ब्रुवं प्राणिनो, यज्ञं किंन करोषि मातृपितृभिः पुत्रैस्तथा बान्धवैः ? ॥ १७१ ॥ एयश्चयणायन्नणसमणंतरमेव राइणा पुट्ठो। विबुहो सुइसंवाय, कहित्तु निवई विबोहेइ ॥ १७२ ॥ यूपं छित्त्वा पशुन् हत्वा, कृत्वा रुधिरकईमम् । यद्येवं गम्यते खर्गे, नरके, केन गम्यते ? ॥ १७३ ॥ सत्यं यूपं तपो ह्यमिः, प्राणाः समिधयो मम । अहिंसामाहुतिं दद्यादेष यज्ञः सनातनः 3॥ १७४ ॥ सत्थाणुवाइवायाइ, रजिओ रक्खसुछ मन्नन्तो । जन्नस्स कारिणो तो, राया बन्नेइ जिणसमयं ॥ १७५ ॥ है तो साणन्दो साहइ, तं राया दयनिहीवि जिणधम्मो । नो रुच्चइ अन्नेसिं, को हेऊ ? तत्थ सो भणइ ॥ १७६ ॥ REASOCIRCROSAGAR
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy