________________
*
*
*
अणन्नचित्तो जिणिदपयकमलं । पइदियह तिकालं, पूइवि एवं भणइ पच्छा ॥ १५३ ॥-कतिपयपुरखामी कायव्ययैरपि दुर्ग्रहो, मितवितरिता मोहेनाहो मयाऽनुसृतः पुरा । त्रिभुवनगुरुर्बुयाराध्योऽधुना खपदप्रदः, प्रभुर-19 धिगतस्तत्प्राचीनो दुनोति दिनव्ययः ॥ १५४ ॥ सवत्थ अस्थि धम्मो, जा मुणियं जिण ! न सासणं तुम्ह । कणगाउराण कणगुव ससियपयमलभमाणाणं ॥ १५५ ॥ एवं जिणवरपवयणपभावणाए सया कयमइस्स । पक्खालियपावमलस्स तस्स वचंति दियहाई ॥ १५६ ॥ अन्नदिवसंमि राया, हयगयपाइकपण्डियसमेओ । घागुरिय-12 गिद्धमण्डलकलिओ मिगयाइ मंचलिओ ॥ १७ ॥ उच्चझंपयाहिं, पलायमाणं भएण मयमिहुणं । दटूण चोइयहओ, सरेण राया हणइ हरिणं ॥ १५८ ॥ तम्मि पडिएऽवि हरिणिं, तट्ठाणाओ पयंपि अचलंतिं । दटुं रायापिक्खई, कइणो तो ते भणति इमं ॥ १५९ ॥ श्रीभोजे मृगयागतेऽपि सहसा चापे समारोपितेऽप्याकर्णान्तगतेऽपि लक्षनिहितेऽप्येणाङ्कलग्नेऽपि च । न त्रस्तं न पलायितं न चलितं नो जृम्भितं नोत्प्लुतं, मृग्या मशिनं करोति दयितं कामोऽयमित्याशया ॥ १६० ॥ अपिच-किं कारणं तु कविराज ! मृगा यदेते, व्योमोत्पतन्ति, |विलिखन्ति भुवं वराहाः ? । देव! त्वदनचकिताः श्रयितुं स्वजातिमेके मृगाङ्कमृगमादिवराहमन्ये ॥ १६१ ॥ इय कवियणकयन्त्रणमायन्निय भोयरायमहिनाहो । नियपुरओ सयलंपिहु, तिणं व मन्नेइ भुवणयलं ॥ १६२ ॥ एगं सुविसन्नमणं, करुणारससायरं निएऊणं । धणपाल भणइ निको, किं न हु बन्नसि ? स तो पढइ ॥ १६३ ॥ रसातल ,
*