________________
सिग्षमाणेऊण मह मेलहत्ति, तत्रयणसवणानंतरं कया सलावि पत्थाणसामग्गी, तम्मि अवसरे परिवारणे पुच्छिया देवी, कत्थ आरामो ? अजवि नागच्छइ, सा भणइ - कूपए नीरपाण भए ठाषिओ, पच्छा आगमिस्सर, तओ तीए सह पत्थिऊण परियणो पाडलिंपुते पत्तो, बद्धाविजी निवां, तेणावि पमुइयमणेण पयट्टाविया हसोहा, पारद्धं द्वावणयं सयं संमुहगमणेण दिट्ठा देवी तणओ य, तओ पियाए अन्नारिसं रूवं निरूविऊण संभंतेण राणा पुढं- अहो !! अन्नारिसिचिय तुह तणुसिरी निरूविज्जह, तत्थ को हेऊ ?, तओ दासीहिं विन्नत्तं - महाराय ! एयाए पसूयाए दिट्टिदोसेण पसूइरोगेण वा अन्नारिसं च रूवं संवृत्तं न सम्मं जाणेमो, तओ राया सुयजम्मपमुइओवि दइयावइयरसवणओ विच्छाओ जाओ, तहा वि धीरत्तमवलंविऊण राया तीए सह पुरं पविट्ठो । एगया सा भणिया रण्णा - पिए! सो तुह सया सहयरो आरामो किं न दीसह १, तीए वि संलत्तं - अज्जउत्त ! पच्छा नीरं पियंतो कृबे वद, समरिओ संतो समागमिही, राया वि जहा जहा तीए सबंगं पासह, तहा तहा संदेहपिसाएण अकमिज्जह, किमेसा सा अन्ना वा काषि १, अन्नया सा वृत्ता रण्णा, आणेह तमारामं मणाभिरामं, सावि जंप - पिययम ! पच्छावे आणिस्तं सविसेसं रायमणंमि आसंका जाया । अहारामसोहाए सो सुरो विनचो- ताय ! सुबबिरहो मं दर्द पीडेर, ता पसीय तहा कुणह, जहा बच्छं पिच्छामि, तओ सा सुरेण आइट्ठा-जर एवं ता षच्च मम माहष्पेण, परं पुत्तं पासिऊण सिग्घमागच्छेसु, तीए वि तहन्ति तवयणमंगीकयं, तओ पुणोषि सा सुरेण साहिया