SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ NARASIR जह तत्थ गया तुमं सूरुग्गमं जाय चिटिहिसि, तओ परं मह दंसणं तुह न हविस्सइ, एस उण संकेओ-जया नियकेसपासाओ मयनागं पडियं पिच्छिहिसि, तओ परं न तुह मह दंसणं होही, तीएवि जंपियं-एयमवि होउ, जह इक्कचारं कहंपि पलोएमि तणयवयणं । तओ सा पेसिया तियसेण, तप्पभावेण य निमेसमित्तेण पाडलिपुत्तं पत्ता, उग्घाडिऊण वासभवणं पइट्ठा, तं च केरिसं ? "जलंतमणिदीवयं, कणयकतिसंदीवियं । सुपक्कफलपूरियं, महमहंतकप्पूरियं ॥ १ ॥ पफुल्लकुसुमुक्करं, अगरधूवगंधुदुरं । अलंकरणसुंदरं, पणसुगंधियाडंबरं ॥ २ ॥ तं पलोइऊण पुवाणुभूयरयकेलिसुमरणसंजायकुसुमसरवियारपसरावि पिययमपासपसुत्तभइणीनिरूवणईसावसविक्सा सवकिजणणीकयकूरपक्खेवसंभरणुभूयकोवरसा तणयवयणपलोयणसंभवंतप्पमोयरसभरा सा खणं ठाऊण धाइसयमज्झसुत्तपुत्तसगासं गया, तं कमलकोमलकरहिं गहिऊण खणं रमायेऊण चउद्दिसंपि नियारामफुल्लफल-2 पगरं खिवेऊण पत्ता नियवासकूवं आरामसोहा । तओ पभायसमए धाईहिं विन्नत्तो राया-सामि ! अज कुमारो पुप्फफलेहिं केणावि पूइओ दीसइ, तं सुच्चा रायावि आगओ तस्सगासं, तं च तहा दग़ण पुच्छिया सा कूडआ-| रामसोहा, सावि भणइ-मया नियारामाओ समरिऊण समाणीयं पुप्फफलाइयं एयं । तओ रण्णा वुत्तं संपयं कि न आणेसि ? तीए वुत्तं-न वासरे आणेउं सकिजा । तओ विलक्खवयणं तं पिक्खिऊण रण्णा चिंतियं-अवस्समेस || कोऽवि पवंचो, एवं तिनि दिणा जाया, तओ सा रण्णा वुत्ता-अजवस्सं आराममाणेह, तओ सा अचंतं विलक्ख 9- 6- म
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy