________________
वयणा हुत्था, दंभो कहदिणे उज्झर । चउत्थजामिणीए आरामसोहा पुत्र सवं काऊण जान नियत्ता, ताव भूवइणा करयलेण साहिय साहिया - हा पाणपिए ! पियं जणं पणयपरं किमेवं विप्पयारेसि ? तीए वुत्तं - पाणेसर ! न विष्मयारेमि, परमपि किं कारणं ण्णा भणियं-वागरेसु, अन्नहा न मिल्हिस्सं, सावि सप्पणयं विनवे - नाह! मुंचसु मं, कल्ले उण अवस्सं कहिस्सं, तओ य राया बागरेह-मुक्खोषि किं करयलचडियं चिंतारयणं मुंचद ?, तीए विभणियं - एवं कुणमाणस्स तुज्झवि हविस्सइ पच्छातावो, तहवि पुहवीसरो तं न मुंबइ, तओ तीए मूलाओ जणणीए दुबिलसियं कहंतीए संवृत्ती अरुणुग्गमो, तम्मि समय केसकलावं विलुलियं संठवमाणीए पडिओ मओ नागो, तं पलोइय सा बाला विसायपिसायगहिउब्य झत्ति मुच्छानिमीलियच्छी छिन्नसाहव्व महिवीढे पडिया, सीयलोक्यारेहिं पत्तचेयणा सा भणिया राहणा-पाणेसरि ! केण हेउणा अप्पाणयं विसायसायर पखिवसि ? तओ सा भणइ - सामिय ! ताउव्व हियकारी एस नागकुमारसुरो जो मज्झ संनिज्झं सया कुणमाणो आसि, तेण य मे पुरओ भणियं हुत्था - जइ मज्झाएसं विणाऽरुणोदयं जाव अन्नत्थ चिट्टिहिसि, तओ परं मज्ज्ञ ते दंसणं न भविस्सइ, केसपासाओ य मयभुयंगो पडिस्सह, तओ नाह! तुम्ह अविसज्जियाए महवि संपयं तं वृत्तं, तओ परं सावि तत्थेव ठिया, तम्भरणिं गोसे तोसेण रहिओ निविडवंधणेहिं बंधिय जाव राया कसाहिं ताडिउं पउत्तो, ताव विन्नत्तो चलणेसु निवडऊण सहावसरलाए आरामसोहाए-जर मह उवरि पसायं, करेसि ता सामि ! मुंच मे भइणिं । करिय दयं