________________
5
**
इत्तश्च दूरदेशेऽस्ति, वेन्नातटमहापुरम् । राजाऽभूत्तत्र शत्रुट्ठकुञ्जरो नरकुञ्जरः ।। ८३ ॥ भेरिभम्भामहाढक्कानिनादैः। पूरयन् दिशः । राजपाट्यां चचालैप, बहुसेनान्वितोऽन्यदा ॥ ८४ ॥ जनैः सामन्तमश्याद्यैर्विशदे सरिदम्भसि । जलकेलिं विधायैष, क्रीडाद्रगौ समुपाविशत् ।। ८५ ॥ अथ तारककैवर्तः, समारुह्यादिशझके । नृपं विज्ञपयामास, भूतलन्यस्तमस्तकः ॥ ८६ ॥ मयाऽद्य नर्मदानीरादेको मीन उपाददे। विदारितं च शस्त्रेण, तस्योदरमिलापते! ॥८॥ तस्माद्नसमाकीण, कञ्चकं देव ! निर्ययो । जलकेल्यै समेताया, राज्याः कस्या अपि ध्रुवम् ॥ ८८ ॥ इत्युदीर्य स 3 कैवर्तः, कभुकं रविविम्बयत् । देदीप्यमानमुत्सङ्गे, न्यवेशयदिलेशितुः ॥ ८९ ॥ शृङ्गाररसभृङ्गारस्तनाच्छादनवा| ससा । युक्तं रागवता तेनारज्यतेलापतेर्मनः ॥९० ॥ राजा व्यचिन्तयत्काऽसौ, कामिनी विश्वमोहिनी ? । यस्था 8 अयं कक्षुकोऽपि, मनो हरति मामकम् ॥ ११ ॥ केनापायेन सा ज्ञेया ?, कथं ग्राह्या मयेति सः १ । शूरोऽपि पञ्च-13
बाणेषुजर्जरोज्गात्स्वमन्दिरम् ॥ ९२ ॥ हारोऽहिगरलाकारः, शृक्षारोऽनारसोदरः । परिवारोऽरिवाराभः, क्षारवद्वा-18 ससाम्भरः ॥ ९३ ॥ चन्दनं दहनप्रायं, भवनं प्रेतकाननम् । अन्तःपुरं त्वरतिकृदासंस्तस्य विरागिणः ॥ ९४ ॥ युग्मम् । सोऽथ स्वसचिवं प्रोचे, चेजीवेन प्रयोजनम् । तद्दिव्यकक्षुकाधीशा, वशां विज्ञातुमर्हसि ॥ ९५ ॥ ततो |मश्री मन्त्रयादिज्योतिश्शास्त्रविशारदान् । पृच्छन्नपि न सम्प्राप, शुद्धिं तस्या वरस्त्रियः ॥ ९६ ॥ मश्री ततः सप्तदिनी, कृताशनपरिच्युतिः । राज्येश्वरी सुरी लक्ष्मीमाराधयदनेकधा ।। ९७ ॥ पद्मानना पमपाणिः, पमासीना लसच्छविः ।।
*%AARA