SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ * * * * पातितो भुवि ॥ ६७ ॥ निर्जितः खेचरोऽवोचचरित्रैीर ! मे त्वया । जहे रूपेण चानण-लेखाया अपि मानसम् ॥ ६८॥ तस्मादम विवाह्य त्वं, राज्यं पुर्यत्र पालय । सप्रश्रयमिति प्रोच्य, वैताब्यं खेचरो ययौ ॥ ६९ ॥ दत्त्वा तस्यै नवोढाय, तदिव्यं कक्षुकं मुदा । साम्राज्यं पालयामास, तत्र श्रीहरिवाहनः ॥ ७० ॥ तथा तत्र पुरे वासो, जातः सौराजयोगतः । यथा नहि तिलस्यापि, प्रपातो भुवि जायते ॥ ७१ ॥ सरिदारामकीलाद्रिशिसरेषु नरेश्वरः ।। अनङ्गलेखया साकं, विललास विलासभृत् ।। ७२ ॥ गाम्भीर्यण सुसवेन, श्रिया च विजितोऽस्म्यहम् । इतीव नर्म-18 दाव्याजासिषेये यं सरित्पतिः ॥ ७३ ॥ रेवायामन्यदा राजा, प्रीष्मत्तौं प्रियया सह । चकार सलिलक्रीडां, शृङ्गकोक्षिप्तवारिभिः ॥ ७४ ॥ वायां निर्भरस्नेहाऽनङ्गेलखापि सत्वरम् । सिञ्चति स्म प्रियं शृङ्गजलैः प्रेमरसैरिव । ॥ ७५ ॥ जलकेलिं विधायैषा, सवयस्था सरित्तटे । विमुच्या णि वस्त्राणि, पर्यथादपराणि तु ॥ ७६ ॥ इतस्तं कभुकं दिव्यं, पनरागप्रभोश्चितम् । दुकूलं कूलिनीकूलान्मांसभ्रान्त्याऽगिलत् झषः ॥ ७७ ॥ कुन्ततोमरभृद्धस्तास्तरणप्रवरा नराः। विविशुः सरितं यावत्तावन्मीनस्तिरोदधे ॥ ७८ ॥ तेषां प्रपश्यतां मीनोऽहार्षीद्यत्कचुकं मम । अ-| मङ्गलमिदं नूनं, राज्ञीत्यन्तः शुचं दधौ ॥ ७९ ॥ अतीव चिन्तयाचान्ता, कान्ता सा वसुधापतेः । विवोध्य वचनैभा, निन्ये वेश्म कथंचन ॥ ८० ॥ जिनेन्द्रानर्चयामास, दापयामास सा भृशम् । दानं पात्रेवभीति चोद्घोषयामास शान्तये ॥ ८१ ॥ परमेष्ठिमहामत्रं, गुणयामास नित्यशः । सिद्धान्तं शृण्वती कालं, गमयामास कञ्चन ॥८२॥५ *** *
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy