SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ परिकहिओ, विणओ पडियत्तिलक्षणो तिविहो । बावन्नपिहिविहाणं, विति अणासायणाविणयं ॥ ८॥ तित्थयरसिद्धकुलगणसंघकिरियधम्मनाणनाणीणं । आयरियधेरउज्झायगणीणं तेरस पयाई ॥९॥ असणासणाइ, भत्ती, वहुमाणो तहय वण्णसंजलणा । तित्थयराई तेरस, चउग्गुणा कुँति वावन्ना ॥ १०॥” एवंविधो विनयः सर्वगुणमूलत्वेन प्रावचनिकैयते, यदुक्तम्-विणओ सासणे मूलं, विणीओ संजओ भवे । विणयाओ विप्पमुकस्स, कमओ धम्मो को तवो? ॥१॥ यद्यप्येवं प्रवचने विनयभेदा भूयांसः प्रोक्तास्तथाऽप्यत्र ग्रन्थकृता दशैव स्वीकृता इति गाथार्थः ॥ १७ ॥ तत्स्वरूपं चातनगाथात्रयेणाहअरिहंता विहरंता, सिद्धा कम्मक्खया सिवं पत्ता । पडिमाओ चेइयाई, सुयंति सामाइयाईयं ॥१८॥ धम्मो चरित्तधम्मो, आहारो तस्स साहुबग्गत्ति । आयरियउवज्झाया, विसेसगुणसंगया तत्थ ॥१९॥3 पवयणमसेससंघो दंसणमिच्छंति इत्थ सम्मत्तं । विणओ दसण्हसिं, कायवो होइ एवं तु ॥ २०॥ ___ व्याख्या-अरिहन्तत्ति, अर्हन्ति सुरासुरादिकृतां पूजामित्वहन्तः, यदागमः-अरिहंति वंदणनमंसणाणि है अरिहंति पूयसकारं । सिद्धिगमणं च अरिहा, अरिहंता तेण वुचंति ॥ १ ॥ अबाईच्छब्देन के उपादी यन्त इत्याह-विहरंतत्ति' विहरन्तः सम्प्रतिकाले विहरमाणा उत्कृष्टजघन्यभेदात् श्रीसीमन्धरखामिप्र-11
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy