________________
व्याख्या---'मणत्ति' (इत्यादि) मनोवाक्कायानां शुद्धिः सम्यक्त्वशोधनी भवतीति सम्बन्धः, तत्र तेष्वाद्रौ मनःशु द्विखरूपमुत्तरार्धेवाह - 'प्रणमुद्धिन्नि' जिना वीतरागा जिनमतम् - अर्हत्प्रणीतं सकलभावाविर्भावक द्वादशाङ्गीरूपं शास्त्रं, तत्र हि ये भाषाः प्रोक्ताः सन्ति ते स्थूलवग्भिः कथं ज्ञायन्ते भाष्यन्ते च १ यतः जीवाण गई कम्माण परिणई युग्गलाण परिणामो । मुक्षूण जिणं अह जिणमयं च को साहिउँ तरङ्ग १ ॥ १ ॥ अतस्तद्वर्जे - ताभ्यामृतेऽन्यं सर्व लोकं परतीर्थिकशासनमसारं-फलगु वल्गुताप्रायं मनुते -जानाति यस्तस्य मनःशुद्धिर्भवति इति गाथार्थः ॥ २५ ॥ भावार्थस्तु नरवर्मनृपदृष्टान्तेन कथ्यते, तथाहि-
अनुक्रमद्विगुणद्विगुणविततसङ्ख्यातीतद्वीपसमुद्र मध्यस्थलक्षयोजनायामवर्षवर्षधराभिराम श्रीस्तूपजम्बूद्वीपदक्षिण| प्रान्तनवतिशत भागमानविस्तर भरत क्षेत्र तन्मध्यखण्डमण्डनायमाना धनकनकमण्यादिवस्त्वमाना खश्रीविजितभोगावती "विजयवती” नाम नगरी सोधशुद्धप्रभामिश्रा, यत्राश्वास्तन्यते रवेः । मध्याह्नेऽर्जुनतार्क्षणां, विभ्रमं सारथेरपि ॥ १ ॥ तत्र वैरिवारणचार निवारणवारणारिसङ्काशः सुरतरुरिव समाकृष्टकोदण्डदण्डवच मार्गणधोरणीपूरिताशः परिशीलितसद्धर्मकर्मा "नरवर्मा” नाम राजा राज्यं पालयति स्म । यस्य च लावण्यापहसितसुरसुन्दरी "रतिसुन्दरी” नाम प्राणेश्वरी । तयोरुपयाचितशतप्रीणितदैवतदत्तो "हरिदत्तो" नाम तनुभूरभूत्-यस्याव