________________
जयह २ जिणसासणं, जत्य एरिसनरनारिरयणाणि उप्पजंति, तओ सा संघं पडिलाभिय पारणं करेइ, अह अन्नया पच्छिमजामिणीए सुत्तविउद्धा नियपुचवुत्ततं सरिऊण चिंतिउं लग्गा-ते धन्ना जे परिणामविरसं आवायमहुरं किंपागफलंब विसयसुहं न अणोरणासंसारसागरनार पनज पवन्ना, अहं पुण अउन्ना पिसयामिसलुद्धा पत्थमाणावि अलद्धभोगा परं लद्धजिणमयरहस्सावि सामण्णं काउमसमत्था गिहिधम्म पालयंती विसिद्वतयोविहाणेसु उज्जमिस्सं, तओ तीए बहुविहहिं साभिग्गहहिं तवोकम्मेहिं धम्मसरीरं पोसंतीएवि सरीरमईच सोसियं, तओ अपच्छिममारणंतियसंलेहणं काऊणाणसणं पडिवज्जिय कयपंचपरमिट्टिसंभरणा सा मरिऊण
सोहम्मे कप्पे पत्ता देवत्तणं, तत्थ दिव्याई भोगसुहाई भुंजिय तओ चइऊण अग्गिसम्ममाहणस्स गिहे दुहिया -विजुपहनामिया तुम समुप्पन्ना, चालत्तणे किंचि दुक्खिया जाया, माणिभद्दसिट्टीवि देवत्तणमणुहविय मणुजम्मं,
पाविय तओ नागकुमारे सुरो जाओ, जं च तए मिच्छत्तिणो पिउणो गिहे ठियाए कुदसणमोहियाए किंचि पावमणुट्ठियं तेण पढमं दुक्खिया जाया, पच्छा माणिभद्दगिहद्वियाए जं देवगुरुवेयायचं कयं, तस्स पुण्णस्साणुभावेण अणन्नसामन्नं सुहमणुपत्तं, जं च तए तया जिणमंदिरारामो सच्छाओ को, तेण तुह सह आरामो वञ्चइ, जं च छत्तत्तयमउडाइआभरणाई दिन्नाई सबन्नुणो, तेण सम्बंगभूसिया सियायवत्तच्छायाए हिंडसि, जंच |जिणहरे रत्थाई दिन्नाई, तेण तुज्झ बहुणि भोगंगाणि जायाणि, किंच-एयस्स जिणगुरुवेयायचकरणोपजियसुकय-16