SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ | रुक्खस्स फलेण तुमं देवसुहाणि अणुहविऊण माणुस्सए भये रजसिरि भुजिऊण कमेण सिवसंपयं पाविहिसि । एवं नाणिवयणमायन्निऊणारामसोहा मुच्छानिमीलियच्छी पवणाइणा परियणेण समुप्पाइयचेयणा उष्टिऊण गुरु पणमिय विन्नवेइ-जं भययंतेहिं आइ8 तं सव्वं जाइसरणेण मह पञ्चक्खं जायं, अओ मज्झं संसारवासाओ। उधिग्गं चित्तं संपयं पियमापुच्छिऊण तुम्ह पयमूले पवजं पडिवजिस्सं, इय आरामसोहाए वयणं सुणिय राया 2 भणइ-पिए ! मा उस्सुका, अहमवि अचंतमवुब्बिग्गमणो मलसुंदरकुमारं रज्जे ठविय तए सह पवज्जं गहिस्सामि, तओ गुरुं नमिऊण राया देवीसहिओ गिहमागंतूण तणयं रजे अहिसिंचिऊण कयजिणसासणप्पभावणो देवीए सद्धिं महाविभूइए गुरुपायमूले पवजं पडिवजिय गहियदुविहसिक्खो कमेण गीयत्थो हुत्था, तओ सूरीहि सो रायरिसी गणहरपए आरामसोहा य पबत्तिणिपए संठापियाई, तो दोवि बहूणि दिणाणि भषजणे पडिमोहिऊण पजंते कयाणसणा गया सग्गं, तो चविलं माणुसे भये सबविरई लहिऊण कयसयलकम्मक्खया सिवं पगं पाविस्संति-आरामसोहाइ चरित्तमेयं, निसामिऊणं सवणामियाभं । कुणह देवाण गुरूण वेया-वषं सया जेण लहेह मुक्खं ॥१॥ जिनगुरुवयावृत्त्यरूपतृतीयलिङ्ग आरामशोभाकथा । इति रुद्रपलीयगच्छगगनमण्डनदिनकरश्रीगुणशेखरसूरिपट्टावतंसश्रीसङ्घतिलकसूरिविरचितायां सम्यक्त्वसप्ततिकावृत्ती तत्त्वकौमुदीनाम्यां सम्यक्त्वलिङ्गत्रयखरूपनिरूपणो नाम द्वितीयोऽधिकारः समाप्तः ॥
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy