SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ 24 - Exचं कुणमाणी चिट्ठइ, अन्नं च चउचिहाहारवसणसयणासणाइणा पराए भत्तीए गुरुजणमाराहेइ, साहम्मियवच्छलं च करेइ; एवं जिणाणं सुगुरूणं च सुस्मुसणं कुणमाणी सम्पत्तसम्मत्ता सुहंसुहेण कालमइकमइ । अन्नया माणिभई सखेयं पिच्छिय भणइ-ताय ! किनिमित्तं चित्ते विसायमुबहह ?, सो भणइ-पुत्ति ! केणावि कारणेण देवारामो फलफुल्लपत्तरमाउलोवि पुर्वव संपयं सिंचंतोऽवि अहिययरं सुबह, न सस्सिरीओ होइ, अओ मे मणे महई चिन्ता, सा भाइ-ताय! एयंमि अत्थे मा विसायमुबहस, अहं नियसीलमाहप्पण जाव एयमाराम पुत्वव फलफल्लुपलवसहियं न करेमि ताव चउविहाहारमवि न मुंजामि एस में निच्छओ, तओ सिट्ठिणा बारिजंतीवि सासण देविं मणे घरेऊण जिणचेइयदुवारे उवविद्या, ती तइयरयणीए सासणदेवीए पञ्चक्खीहोऊण सा भणियाविच्छे ! मा कुणसु विसायं, अज्जेव पभायसमए पुण नत्रो होही आरामो तुह सीलपभावनासियरवणीयवंतरो बद्दवत्तणेणत्ति कहिऊण जाय सासणदेवया गया सहाणं, ताव विभाया विभावरी, तीएवि एस वृत्तंतो सिट्ठिः। पुरओ निवेइओ, तओ सोऽवि हरिसुप्फुल्ललोयणो तीइ सम संपत्तो चेइयाराम, सो य केरिसो-अउवउविल्लिर-9 पल्लवाउलो, पप्फुल्लफुल्लुक्करसोरभुजलो । फलेहि पक्केहि सया मणोहरो, हवेइ नो कस्स जए मणोहरो? ॥ १॥ तं च दळूण सिद्विणा भणियं-फलिया मे मणोरहा, तं च पंचसहनायपुब्धयं समणसंघपरियरिओ सोनेह नियं भवणं, लोऽवि तीए सीलमाहप्पचमक्किओ उबवूहइ-पिच्छह सुक्कोवि आरामो कहं पुणो सच्छाओ जाओ? ता
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy