________________
वनसूनोमयादन्ये, परिम्लानानना जनाः । यथावदर्शयामासुः, सं खं भाण्डं भुवो विभोः ॥ १७१ ॥ पश्यन् भाण्डानि सर्वेषां. चक्षपा क्षणवीक्षिणा । वेमादागादयं राजा. मन्त्राले च्छगणोषयः ॥ १७२॥ वनागरजेन भूजानिश्छगणान् विदाई गान् । हामाल लान, राषिं रोहणसन्निभम् ॥ १७३ ॥ अथारामभुवोद्धारपत्रं राज्ञे प्रदर्शितम् ।। नृपोऽप्युवाच ते वित्तमेतेभ्यो दापयामि किम् ? ॥१७४॥ विशालबुद्धिजोऽप्यूचे, देवते यदि मे धनम् । लभ्यं दास्सन्ति । नो तर्हि, पुरा विज्ञपयाम्यहम् ॥ १७५ ॥ सर्वेषां वणिजां दानमुक्तिं बनमुवोऽपि च । प्रासाददानमाधायागाद्राजा राजमन्दिरम् ॥ १७६ ॥ ततो वनसुतोऽनांसि, भूत्वा रतैरनेकशः । याचकेभ्यो ददद्दानमागात्सागरमन्दिरम् ॥१७७॥ सागरोऽपि प्रपामन्दानन्दाभ्यां युगपद्धृतः। अभ्यामच्छन्नमश्चके, नकेतरहदाऽमुदा ॥ १७८ ॥ श्रेष्ठिना कुशलप्रश्ने, कृते । स रचिताञ्जलिः । प्रोचे तात! मवत्पुण्यक्रीताः खीक्रीयतां श्रियः ॥ १७९ ॥ सागरोऽपि हि तवाक्य, गुरुवाक्यमिवानघम् । मेने को हि रमा रामामिवायान्ती निवारयेत् ? ॥ १८० ॥ अथापरैर्वणिक्पुत्रैर्युत्ते खे व्यवहारिणाम् । वज्रपात इव प्रोक्ते, ते चिन्तासागरेऽपतन् ॥ १८१ ॥ ततः सम्भूय सम्भूय, सर्वेऽपि व्यवहारिणः । विमृश्य किमपि । खान्ते, सागरागारमैयरुः ॥ १८२ ॥ तानिभ्यानभियाति स्म, श्रेष्ठी वनसुतान्वितः ।आसनेषु निवेश्याथारप्रच्छचागमकारणम् ॥ १८३ ॥ तेऽप्यासनात्समुत्याय, संयोज्य करपल्लवान् । भृत्या इव पुरोभूय, वनसूनोरुपाविशन् ॥ १८४॥ अतिदीनगिरस्त्वेवं, प्रोचुस्तद्वारिता अपि । तद्रहस्समजानानाश्छमणान् जगृहुर्जनाः ॥ १८५ ॥ रक्षा च वारिधौ ।