SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ क्षिसा, रनपा पि१ न श्रुता । तवैकरत्नमूल्यं न, प्राप्नुमो वयमप्यहो ॥ १८६ ।। दृष्ट्वाक्षराणि पत्रस्य, विच्छायवदना । क्यम् । अननुज्ञाप्य तत्त्वा नो नयामः पण्यमालये ॥ १८७॥ त्रिशुध्यापि हि रत्नानां, शुद्धिश्चेत् ज्ञायते ततः । यत्त्वं वक्षि तमेवात्र, शपथं कुर्महेऽनघ! ॥१८८ ॥ खरूपं लगणानां म, जाननिर्दम्भमानसः । ककार्थी हि तलिप्सामुक्तः स्मित्वेत्युवाच तान् ॥ १८९ ॥ हहो दुर्गतवधूयं, दीनं किमिति जल्पत? । यतोऽभीष्टा वसुभ्योपि, तन्मा कुरुत । मद्भयम् ।। १९० ॥ तद्दत्तं पत्रकं भित्त्वा, निर्भयान् प्रविधाय सः । ताम्बूलाद्यैश्च सत्कृत्य, कृत्यविद्विससर्ज तान् । ॥ १९१॥ गुणव्यावर्णने तस्य, अयद्भिर्बन्दिनां पदम् । तदादेशादुपानिन्ये, भाण्डं तैः स्वसवेश्मनि ॥ १९२॥ कठोपार्जितवित्तानां, दानभोगैरभकुरैः । साफल्यं कुरु वत्सेति, वनजं सागरो जगौ ॥ १९३ ॥ बनजोऽप्यब्रवीत्तात! पुष्पक कहेतवे । भ्राम्यंस्तन्नाप्नुवं बोधिबीजं भव्येतरो यथा ॥ १९४ ॥ अध्यारोहमहं पोतं, दुःखस्यापोहहेतवे।। किन्तु रलान्युपार्यो शादिसान्तमरजयम् ॥ १९५ ॥ शुभ्रीकृतं जगत्सर्य, यशस्तुहिनरश्मिना । तथाऽपि नाभूसत्तासिधर्मे यवं करोभ्यतः ॥ १९६ ॥ इति सद्वासनोल्लासाचैत्येषु श्रीमदर्हताम् । अष्टाहिकामहं शक इव चके |वनात्मजः ॥ १९७ ॥ वित्तव्ययेनामारि सोऽथोषयत्सकले पुरे । अवारितं महादानपदहं पट्ववीवदत् ॥ १९८ ॥ कारागाराद्भरिभा(सा)रैरमोचयदयं नरान् । रोमाञ्चितश्च सत्साधूनन्नाथैः प्रतिलाभयन् ॥ १९९ ॥ धन्योऽहं सफलं है। जन्म, ममेति प्रसुदं वदन् । वनजोऽपूजयत्सई, जङ्गमं कल्पशाखिनम् ॥ २०॥ चैत्योद्धारं जिनानां तद्विम्वानां
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy