________________
इति प्रेक्षावत्प्रवृत्तये च समुचितेष्टदेवतानमस्कारपूर्वकं सम्बन्धाभिधेयप्रयोजनसूचिकां प्रथमगाथामाह-
दंसणसुद्धिपयासं, तित्थयरमपच्छिमं नमसित्ता । दंसणसुद्धिसरूवं, कित्तेमि सुयानुसारेणं ॥ १ ॥ व्याख्या—‘दंसणसुद्धि’त्ति दृश्यते यथावत्पदार्थसार्थो येन तद्दर्शनं सम्यक्त्वमोहनीयकम्र्मक्षयोपशमात्सम्यग् - देवगुरुधर्म्मपरिज्ञानसमुद्भूतशुभाध्यवसायरूपं यदागमः – “ - " से य सम्मत्ते सम्मत्तमोहणीय कम्मोचसमखयसमुत्थे सुहे आयपरिणामे पन्नत्ते" तस्य शुद्धिर्मिथ्यात्वकषायनो कषायाद्यात्मकमलस्य शुक्लध्यानजलक्षालनेन निर्मलता ततः प्रकाश घातिकर्मक्षयात् केवलज्ञानावासिरूपो यस्य तं एवंभूतं कं तमित्याह - 'तित्थयरं'ति, तीर्यते संसारसागरोऽनेनेति तीर्थ प्रवचनाधारश्चतुर्विधः सङ्घः, प्रथमगणधरो वा । यदुक्तमागमे - "तित्थं भन्ते तित्थं ? तित्थयरे तित्थं ? गोयमा, अरिहा ताव नियमा तित्थङ्करे, तित्थं पुण चाउव्वण्णे समणस, पढमगणहरे वा, ” तत्करोतीति तम् ईम् गुणगणोपेतं कं तमित्याह ' अपच्छिमंति, इहावसर्पिण्यां श्रीयुगादिदेवादिश्रीपार्श्वनाथपर्यन्तानां त्रयोविंशतितीर्थकृतामनन्तरोत्पन्नस्यादपश्चिमं न पश्चिमस्तीर्थकृद्यस्मादित्यपश्चिमश्चरमस्तं चतुर्विंशतितमं श्रीसिद्धार्थपार्थिवकुलतिलकं त्रिशलाकुक्षिशुक्तिमुक्ताफलं श्रीवर्द्धमानखामिनं, अत्रापश्चिमशब्दस्य चरमवाचित्वान्मङ्गलार्थमुपादानं, 'नमंसित्तत्ति' नमस्कृत्य उपहासपरिहारेण त्रिकरणविशुद्ध्या प्रणम्य । अत्र च चत्वारोऽतिशयाः तद्यथा