SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ -. इह हि हेतुयुक्तिदृष्टान्तकृतदुष्टशासनशासने श्रीमजिनशासने सकलकर्तव्येषु परमपदसम्पदुपादानकारणं संसारपाराधारतारणं सम्यक्त्वमेव ध्रुवतेऽर्हन्तः, यदुक्तं श्रीधर्मदासगणिना “संमत्तंमि उ लद्धे, ठवियाई नरयतिरियदाराई।। दिबाणि माणुसाणि य, मुक्खसुहाई सहीणाई ॥१॥" ___ अत एव प्रकटीकृतामृतायमानसदुपदेशसारः प्रकरणकारः प्रज्ञावज्ञातसुराचार्यः कश्चित्पूर्वाचार्यः अपहसितसम दुर्मनिमहातम्भे सत्यवासानिकाभिमानशास्त्रप्रारम्भे बहुविनानि श्रेयांसि, उक्तञ्च “श्रेयांसि बहुविघ्नानि, भवन्ति महतामपि । अश्रेयसि प्रवृत्तानां, क्वापि यान्ति विनायकाः ॥ १॥” इति विघ्नविनायकोपशमनाय, आदि-16. मध्यावसानमङ्गलमयानि शास्त्राणि भवन्ति, तथा चोक्तम् "तं मङ्गलमादीए, मज्झे पजंतए य सत्थस्स। पढमं । सस्थत्थाविग्धपारगमणाय निहिीं ॥ १॥” इति शास्त्रसागरपारप्राप्तये, शुभप्रवर्त्तिनो हि भवन्ति शिष्टाः, यदुक्तम् । "शिष्टानामयमाचारो, यत्ते संत्यज्य दूषणम् । निरन्तरं प्रवर्तन्ते, शुभ एव प्रयोजने ॥ १॥” इति शिष्टसमयप्रतिपालनाय, फलाभिलाषिण एव प्रेक्षावन्तः, उक्तञ्च "प्रेक्षायन्तोऽत्यथै, प्रयोजनं दूरतः परित्यज्य । फलपति सदैव । साध्ये, यत्ते व्यक्तं प्रवर्तन्ते ॥१॥" GAadmin
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy