________________
AR
यस्य च्छमस्थभावे शठकमठहठो दृष्टधाराधराम्भःसंभारे तुङ्गरजगुरुलहरिपरिप्लावितक्षोगिदेशे। मनस्साकण्ठपीठं यदनमतितरां मेरराजीवशोभामजी चक्रे स वामातनयजिनपतिर्वोऽस्तु विघ्नोपशान्त्यै ॥ ४॥ जन्मतात्रमहे महेन्द्रनिकरोदस्तोरुदुग्धाम्बुधिक्षीरापूर्ण सुवर्णकुम्भमुखतो निर्यजलश्रेणयः । लमा यस्य तनौ ततश्च कणशो भूत्वाधुनाप्यम्बरे, ताराणां निभ(मिष)तः स्फुरन्ति स जिनः श्रीत्रैशलेयः श्रिये ॥५॥ योऽब्धिलब्धिवजस्य प्रमुदितमनसो यं निषेचन्ति भव्या, येनोपात्तं चरित्रं स्पृहयति सुतरामेव यस्मै शिवश्रीः ।। यस्मादाविर्वभूव श्रुतमधरहितं यस्य वीरेऽतिभक्तिस्मिन्नस्ति प्रशस्ता गुणततिरिह स श्रीन्द्रभूतिर्विभूत्यै ॥६॥ सिद्धान्तोत्रतिशालिनो नयचयनोर्जखिगर्जाजुषश्छन्दोव्याकरणप्रमाणसुमहःसौदामिनीमालिनः । धिन्वन्तो निखिलं धरित्रियलयं व्याख्यामृतोद्वर्षणैः, श्रीमन्तो गुणशेखराख्यगुरवो नन्दन्तु मेघा इव ॥ ७ ॥ [ढिल्यां साहिमहम्मदं शककुलक्ष्मापालचूडामणिं , येन ज्ञानकलाकलापमुदितं निर्माय पदर्शनी। प्राकाश्यं गमिता निजेन यशसा साकं स सर्वागमनन्धज्ञो जयताजिनाभगुरुर्विद्यागुरुनः सदा ॥ ८ ॥ एतेषां गुणशालिनां पदपयोजन्मद्वयीसेवनात, सञ्जाताधिगमः स सतिलकाचार्यों जडोऽप्यन्जसा। पूर्वाचार्यकृतेर्विचारचतुरज्ञातार्थसार्थोद्गतेः, सम्यक्त्वाग्रगसप्ततेर्चिवरणं कर्ताऽस्मि सझेपतः ॥९॥