SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ श्रीमद्रुद्रपल्ली सङ्घतिलकाचार्यकृता श्रीसम्यक्त्वसप्ततिटीका । श्रीवीतरागाय नमः । सश्चामीकरबन्धुरोद्धुरतरस्कन्धस्फुरहोर्लतः, प्रोद्यत्कुन्तल कान्त कान्तिलहरी स्वच्छाश्मगर्भच्छदः । दन्तोद्योतसुजातमौक्तिकसुमः स्वेच्छानुरूपं फलन्, कल्पदुर्घृषभप्रभुर्विजयते व्याख्यासु साक्षादिव ॥ १ ॥ उर्व्यामुर्व्यस्ति भीतिर्मम मृगपतितस्तत्किमाकाशदुर्गे, चन्द्रं सेवे न तत्रापि हि भयमधिकं सैंहिकेयग्रहान्मे । इत्थं ध्यात्वा मृगो यत्क्रमकमलयुगं खान्यरक्षातिदक्षं, कक्षीचक्रेऽङ्कदम्भात्स भवतु भविनां शान्तये शान्तिनाथः ॥ २ ॥ येनाकर्णनमात्रतोऽप्यरतिदी वर्गान्तसंस्थौ नमी, वर्णों वीक्ष्य कृपावशादतितरां तगौरवाय क्रमात् । कृत्वाऽस्विरसंयुतौ विनिहितौ स्वीयेऽभिधानेऽनघे, स श्रीनेमिजिनेश्वरो भवभृतां देयादमन्दां मुदम् ॥ ३ ॥
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy