________________
श्रीमद्रुद्रपल्ली सङ्घतिलकाचार्यकृता
श्रीसम्यक्त्वसप्ततिटीका ।
श्रीवीतरागाय नमः ।
सश्चामीकरबन्धुरोद्धुरतरस्कन्धस्फुरहोर्लतः, प्रोद्यत्कुन्तल कान्त कान्तिलहरी स्वच्छाश्मगर्भच्छदः । दन्तोद्योतसुजातमौक्तिकसुमः स्वेच्छानुरूपं फलन्, कल्पदुर्घृषभप्रभुर्विजयते व्याख्यासु साक्षादिव ॥ १ ॥ उर्व्यामुर्व्यस्ति भीतिर्मम मृगपतितस्तत्किमाकाशदुर्गे, चन्द्रं सेवे न तत्रापि हि भयमधिकं सैंहिकेयग्रहान्मे । इत्थं ध्यात्वा मृगो यत्क्रमकमलयुगं खान्यरक्षातिदक्षं, कक्षीचक्रेऽङ्कदम्भात्स भवतु भविनां शान्तये शान्तिनाथः ॥ २ ॥ येनाकर्णनमात्रतोऽप्यरतिदी वर्गान्तसंस्थौ नमी, वर्णों वीक्ष्य कृपावशादतितरां तगौरवाय क्रमात् । कृत्वाऽस्विरसंयुतौ विनिहितौ स्वीयेऽभिधानेऽनघे, स श्रीनेमिजिनेश्वरो भवभृतां देयादमन्दां मुदम् ॥ ३ ॥