SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ रितान्यहतां धीरपुंसां सस्मार मानसे ॥ २०१॥ उत्पेदेऽस्य ततो घोरा, राजर्षेः शीर्षवेदना। तस्याश्चिकित्सां नाका पवितस्पेयं विचिन्तयत् ॥२०२॥ राज्यं पालयता जीव!, यत् त्वयाऽहः कृतं पुरा । तत्सहस्वाधुना दुःखरूपेण समुप"स्थितम् ॥ २०३ ॥ उक्तं च-पुनरपि सहनीयो दुःखपातस्तवायं, नहि भवति विनाशः कर्मणां सञ्चितानाम् । इति । | सहगणयित्वा यद्यदायाति सम्यक्, सदसदिति विवेकोऽन्यत्र भूयः कुतस्ते ? ॥ २०४ ॥ एवं विभावयन् सूरिषचांसि। |च स संस्मरन् । मृत्वा सर्वार्थसिद्धाख्ये, विमाने समभूत्सुरः ॥ २०५ ॥ ततश्श्युत्वा विदेहेषु, श्रयिष्यति स निय-16 तिम् । तन्मित्रानालेखाश्च, गन्तारः खः शिवं फ्रमात् ॥ २०६ ॥ एवं श्रीहरिवाहनस्य चरितं पुण्यात्मसंशीलितं ।। चिन्तारत्नमिवाशु मानसमहाकोशे निवेश्याद्भुतम् । निर्वेदं भयभीरवोऽत्र भविनः ! सद्दर्शनोद्दीपकं, सेवध्वं करपात जान्तरगताः सिद्धिश्रियः स्युर्यथा ॥ २०७॥ निर्वदे हरिवाहनकथा । तृतीयं निर्वदाख्यं सम्यक्त्वलक्षणमुक्त्वा चतु-1 र्थमनुकंपाख्यं सम्यक्त्वलक्षणं गाथातृतीयपदेनाह-- दुहिए दयाणुकम्पा । व्याख्या-दुःखिते प्राणिन्यपक्षपातेन दुःखनिवारणरूपा दयाऽनुकम्पा स्यात् , पक्षपातेन तु करुणा निजागजादौ । हिलव्याघादीनामपि सम्भवति, सा चानुफम्पा विधा- द्रव्यतो भावतश्च, द्रव्यतः शक्तौ सत्यां दुःखप्रतिकारेण भा-६ बतस्त्माहृदयत्तेन, पदागमः-दण पाणिनियहं भीने भवसायरम्मि दुक्खतं । अक्सेिसओऽणुकंप, दुहागि साम SCANNXX SAK
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy