SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ त्यओ कुणइ ॥१॥ इति गाथातृतीयपादार्थः॥ भावार्थस्तु जयराजदृष्टान्तात् ज्ञेयः, स चायम्IRL समस्ति क्षितितलललनाभालस्थलतिलकायमानं श्रीमदहकल्याणकसम्भवोत्कर्षतिरस्कृतामरपुराभिमान श्रीह स्तिनापुरं नाम नगरं । यत्र-धात्रीशमविवरवेत्रिविचित्रचित्रशाणाश्मवेश्मचयरश्मिविरश्मिमावम् । सम्प्रापिते भृशम-18 जस्रतमिस्रजाले, क्रीडन्ति चक्रमिथुनानि गताभिशकम् ॥ १॥ तत्र शात्रवजयसमुद्भूतयशःप्रसरकर्पूरपूरसुरमितदिक्चयः श्रीजयः क्षितिपतिः । यस्मिन्महीं शासति सूर एव, शूरोऽस्ति राजा पुनरिन्दुरेव । वाचामधीशो गुरुरेक एव, धनुर्द्धरः केवलमेय कामः ॥ १॥ स एकदा प्रातः सभासीनो यावद्विद्वज्जनैः सह गोष्ठीसुखमनुभयस्तिष्ठति स ता-1 वचन्दनन्यजनादिन्यातकरं चित्रशालाभिमुखं त्वरितत्वरितं धावन्तं लोकमालोक्य किमेतदितिजिज्ञासुर्वेत्रिणमप्राक्षीत् , सोऽपि तद्वृत्तं साक्षात्कृत्य स्वामिनं विज्ञपयति स्म-देव ! भवज्जन्मनः प्रथमं युष्मत्तातपादैररुणोदयसमये, कोऽपि खप्नो ददृशे, तेन चादिष्टमिदं-यन्मम मूर्तिर्भिनी चित्रयित्वा पटाच्छादितैवानुदिनं पूजनीया, सा तथैवाद्य यावत्क्रियमाणाधुना रविहारिभिः कौतुकोत्तालैः शतानन्दगोविन्दधरणिधरप्रभृतिकुमारैराच्छादनपटमपनीय यदवालुलोके तदैव ते वजाहता इव विगतचैतन्या भुवि निपेतुः, ततस्तेषामुपचारायाचिरमेय सञ्चरति परिकरः । राजापि तन्निशम्य सशोको वैधमत्रवादिदेवज्ञादिसहितस्तस्यां चित्रशालायां तत्प्रतीकारनिमित्तं गत्वा तं चित्रमवलो-13 कयन् सहसा मुमूर्छ । सविषादपरिच्छदषिधीयमानशिशिरोपचारव्यापारेण तैः समं मू मुज्झांचकार नरसारः ।।
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy