SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ हरतरप्रेम्णोरभिप्राय विदित्वा धनमित्रोऽवदत्-क्यस्य ! त्वमप्यागच्छे अहं तु साथै गच्छन्नस्मीतिव्योमाङ्गणमुत्पतितः। चित्रलेखापि व्याजान्तरं कृत्वा बहिर्निरगात् । चिरकालेन सङ्गतयोस्तयोर्यद्रतिसुखमभूत्तन्नागराजम्याप्यतिलोला लो-IN लाः प्रकाशयितुं नेशाः । अरुणोदयवेलायां तु सान्द्रलेहेन सागरेण सा प्रोक्ता-प्रिये ! मुञ्च मां, सम्प्रति कालयिलम्बे | | कृते पिता श्रीमदवन्तिसेनश्च राजा मां स्वच्छन्दचारिणं कथयिष्यतः । मृगाङ्कलेखाऽप्याख्यत्-नाथाहं कालम्मिणी । यदि कथमपि दैवयोगादाधानं भवेत् तदा त्वद्विरहे कथं भवामि ?, पद्मा गतदूषणामपि मां निर्यासयिष्यति सदनात्, किं न श्रुतं-कुर्कुटमार्जारयोरिव श्वश्रूवध्योः परमं वैरं, सागरोऽपि तमाह स्म-प्रिये ! तन्निरासाय मम सकेतसूचकं । नामाङ्कितं मुद्रारमिदं गृहाण, निजहारं च मह्यमर्पय, तथा कृत्वा तामापृच्छ य च खसाथै मरुत्पथमार्गेणालमक-% रोत् । इतश्च तस्याः कुक्षौ लक्षकुक्षिम्भरिः कोऽपि जीवो दिवोऽवातारीत् , तथा अपयशसा समं च वृद्धिमाधान-11 माप, ततः पमा प्रकुपिता गृहीतसागरदत्तसम्मता तामतर्जयत्-अहह पापे ! निजोभयपक्षकक्षाशुशुक्षणे ! कलकप-18 किले ! किमिदमद्रष्टव्यमश्रोतव्यं च त्वयि दृश्यते ?, तदनु प्रगतिप्रडा सा तामाह स्म-मातस्तवाङ्गभूः सुहृत्सहितः प्रस्थानदिनरात्रायेत्य सङ्गत आसीत् , तेन च सकेतनिमित्तं खनामाङ्कितं मुद्रारनं दत्त्वा मम मुक्ताहारं स्वयमादायाग। म्यत, एतदुपलक्ष्य पश्चाद्यथोचितं दण्डं कुरुष्व । पमाऽपि स्मित्वा गरलोद्गारानिव वचनप्रकारानुरगीवोदगिरत्-आः । पुंचलि ! जानासि कर्तुमीदृशान् प्रपञ्चान् , वयमपि स्त्रीचरित्रविशारदाः स्मः, कथं त्वद्वचनैः प्रतीमः, खसनुसरूपं
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy