________________
"अत्थि इहेव जंबूहीवे दीवे भरहखित्तमंडणं सुरपुरासारेमडप्फरकडापखंडण समता पम्फुलियफलिययणसंड पउमिणीसंड नाम नगर, जत्थ य-मणिमयभवणपहाहि निसाविभागम्मि सबओ गिलिए, कोसियपक्खिगणाणं पयप्पयारो कयावि न हि ॥ १ ॥ तत्थ अइसयसूरसेणो सूरसेणो नाम राया- जस्स जयविजयजाओ, उमुंगपयावपाययो| गुरुओ। तारयमिसेण अजवि पप्फुलिओ दीसए गयणे ॥२॥ तस्स निरुवमरूत्रविजियजयंतकुमारो दुहावि संगामसूरो। संगामसूरो नाम कुमारो। सो य आबालकालाओ आहेडयवसणदुललिओ कूरेसु सूरेसु पढमरेहं पत्तो कालं बोलेइ । अनया स पुरिससारमेओ सारमेयपरंपर परदेसेहिंतो मिगयावसणपोसणकए आणावेइ । कयावि पिउणा स एवं भणिओ-वच्छ ? मा बच्चसु मिगयाए, निरवराहजीक्वहणे को पोरिसप्पगरिसो?, ता चयसु नरयकारणं पुवपुरिसजसपासा-15 यधूमं सयकराणं पारद्धिवसणं, अन्नह मह पुराणो बहिं निस्सरिऊण मावंगुष चिट्ठसु जहा तुह मुहमवि न पिच्छामि ।। तओ पिउणा एवं भत्थिओ सो पुराओ बहिं सन्निवेसं काउण ठिओ, पइपमा सिजाए उहिऊण कूरसूरपुरिसेहिं ।। परियरिओ भसणगणमग्गओ काऊण अरणे असरपणे मिगाइजीये हणिऊण पाणवित्तिं कुणमाणो दुप्पा चिट्ठद ।। एगया तं साणसेणिगिहे मुत्तण केणावि पओयणेण गामंतरं गओ। तम्मि समए तम्मंदिरसमीवठियउवस्सए सुयके-18 वलिणो अवहिनाणिणो सिरिसीलंधरायरिया समोसरिया । तेसिं भसणाणं पडिबोहणत्थं महुरझुणिणा सूरिणो एयं,
--
--
१ ते वयणममंगलभूसं न पिच्छामि, तं असरगह अमुंनो तजिक्रण पुराओ निस्सारिको पिउणा बहहें संनिवेसं प्र.