________________
*
-
*--*-**-८..
सिद्धतरहस्सं पठंति पाठयंति य,--खणमित्तसुक्खकजे, जीवे निहणति जे महापावा । हरिचन्दपवणसंडं, दहति । ते छारकजंमि ॥ १॥ जो जीवदयारहिओ, मूढो अन्नं करेइ इह धम्म । आरुहइ छिन्नकणं सो सामिभमुत्तमं ।
मुत्तुं ॥ २॥ जो जलहिबिंदुमाणं, जाणइ गयणम्मि रिक्वपरिमाणं । सो अभयदाणपुण्णं, संपुण्णं वण्णए कहवि के H॥ ३॥ इचाइवयणाई संकलसंदामिया अवि कोलेया एगग्गमणा सुणता संजायचेवणा इय चिंतयंति-अहह अ
म्हहिं मूढेहिं अमुणियपुण्णपावविवागेहिं परकज्जकरणसजेहिं अणजेहिं अप्पा नयरंधकूवे कह पाडिओ?, अओ वरं। सामिआइवहिँपि अम्हेहिं नरयगइपहो जीववहो जावजीव न कायद्यो । इओ य संगामसूरेण गामाओ आगएण त मंडलमंडलं संकलकलियं पुरओ नेऊण अरण्णहरिणजूहं निरूविऊगं बंधणाओ मोऽऊण य हुस्सुकारियपि न पया पयं देइ, चित्तलिहियं व चिट्ठदास तओ तेसिमहिगारिणो पुच्छेइ, तेवि करे जोडिऊम भणति-देव सिसकारणं किंपिक न याणिमो परमेसि बंधणठाणपासे मुणिणो वसंति, ते य दयानिरूवर्ग सत्थं पइक्वणं पढंति, तेसि वयणाई सुणंता जइ जीवदयापरिणामपरा संजाया इय लक्खीयइ। कुमरोवि एवं सुणिय संजायचेयन्नो चिंतिउं लग्गोअहो अहो माहप्पं महेसीणं-जं पसुणोवि एए एवं पडिबुद्धा, नवरमहं चेव नरेसु पसू जं निरवराहे जीवे मारेमित्ति थियारिय बंधणेहितो सारमेए मोइय कुमारो वागरह, हहो साणा ! जइ सुम्भे संबुद्धा ता सूरीणं समीपमल्लियह, ता ते 2 विसरासणुम्मुक्कसरा इव सूरिचरणंतियं गंतूण पणमिऊण य करे जोडिऊण उवविट्ठा । कुमरोवि कोउगुत्ताणमाणसो
-
२