________________
*
*
*
तेसिं पिछिलग्गो चेव आहेडगाउ उम्भडसुहडसमेओ तत्थागंतूण सूरिणो पणमिय धम्ममि य जायसद्धो विन्नवेइभयवं! मज्झविधम्मरहस्समाइसह, गुरुणोवितप्पुरओ एवं धम्मं परूवंति-देवो जिणोऽद्वारसदोसवजिओ, गुरू सुसाहू समलिट्ठकंचणो । धम्मो पुणो जीवदयाइ सुंदरो, सेवेह एयं रयणत्तयं सया ॥ १ ॥ जे अईया जे य पडुप्पन्ना जे अर
आगमिस्सा अरिहंता भगवंतो ते सत्वे एवमाइक्खंति एवं भासंति एवं परूति सबे पाणा सच्वं भूया सवे जीवा सो है सत्ता न हिंसेयवा न परिघेघा न अज्जावेयवा एस खलु निइए सासए समिश्च लोयं खेयन्नेहिं पवेइयं । अवि
य"किं ताए पढियाए, पयकोडीए पलालभूयाए । जत्थित्तियं न नायं परस्स पीडा न कायवा ॥१॥ एवमुवएसरहस्सं चिंतारयणं व सुगहियं काऊण संसारचो(चा)रभीओ निरइयारसम्मत्तजुत्तं निरवराहजीववहविरइवयमंगीकाऊण कयकिञ्चमप्पाणं मन्नंतो धम्मगुरुं नमंसिय सयं कुमारो नियगिहं पत्तो। कोलेयकुलमवि पहीणबंधणं तिरिउचियं ५ अम्ममायरमाणं सुहेणा चिट्ठइ । इओ य मूरसेणराया संगामसूरकुमारं कयमिगयापरिहारं सम्माणिऊण जुवरायपये ठावेइ, सोऽवि नीईए नियपयं पालेइ । अह कुमारमित्तो मित्तसायरनामा जाणवत्तजत्ताए समुवज्जियघणघणो आगंतूण विहियरायदंसणो नियमित्तस्स संगामसूरस्संतियमागओ पणामपरो, आलिंगिय आसणे निवेसिय कुसलपण्हपुरस्सरं ।
कुमारेण पुट्टो-वयंस । देसतरं परिभमंतेण किंपि चुजं दिटुं सुयं वा । तओ सो कुमारपुरओ वागरे निवनंदण सुणु * सावहाणमाणसो, तहाहि-गयणयलमिलंतलोलकल्लोलमालासंकुले पवालफन्दलुल्लासरेहिरसलिले मच्छकच्छवपाढीण
*
*