SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ * पीढपरंपराभीसणे मयरायरे सियवडलसिररएसु पवहेणसु ययंतेसु तयंतरे अमलिहसिहरिसिहरे साहासहस्सपुरियदि-15 यंतरस्स कप्पतरुणो साहाए दोलायमाणसयणिजआरूढं पंकयकेसरगोरसरीरं सयलसीमंतिणीतिलयभूयं चउड्सतिलयाहरणविभूसियं अहिणवत्तारुण्णापण्णगतं कमलदलबिउलनित्तं वीणारबरंगणं कंठभतरघोलिरमहुरगीयसरपराजियनिरिं एग दिवतरुण पिक्षिय जाय नियपवहणं तीए अंतिए आणीयं ताव कप्पटुमेण समं जलहिम-14 ज्झ सा निमग्गा अम्ह मणोरहेहिं सह । तओऽहमवहरियसबस्सुव गयजीविउच जाव चिट्ठामि ताव सेवगेहि पडिबो-14 हिओ जं सामिय! एसा इत्थेव निवासिणी कावि दिवंगणा माणुसे पलोइऊण जलहिम्मि मजइ । एवं कोउहलमा-18 लोइय अहमिह संपत्तो । एरिसं तस्स ययणं सुणिय संगामसूरोऽवि कुसुमसरपसरजजरियसरीरो चिंतिउं लग्मो-कहं| मए सा दटुवा ? तओ हद्वेण पिउणा पारिजमाणोवि तीइ दंसणनिमित्तं तेण मित्तेण समं पक्हणे पूरिऊण कुमरो ज-18 । लहिम्मि बच्चंतो कमेण तत्थ संपत्तो जत्थ सा दिधरमणी कीलंती अच्छइ, सावि कुमार सयलसंसारसारं फारसिंगारं | कुसुमसराणुगारं पिक्षिय बक्सित्तचित्ता तस्स मणमागरिसन्ती पुचं व सायरे निमग्गा । तओ कुमरो तीइ हरियसवस्सो इव सायरं वण्णेइ,-जय सायर ! सुररमणीनिहाण भुवणस्स दलियदालिद्द ! सुत्थिवदेवाहिट्ठिय ? महदइयं देसु । पसिऊणं ॥ १॥ एवं पयपंतो कुमरो मित्ताइपरियणेण वारिजंतोऽवि करवालसहाओ जंतमुक्कगोलुध तप्पिट्ठीए चेय। जहिजले झंपं देइ, तत्थ वारिनिहियारिअभितरठियजलकंतमणिनिम्मियसत्तभूमिपासायउवरिमतले पडिओ संतो। ट्रक
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy