________________
कर
चिंतेह - अहो एस पासाओ कहं सलिलेण अभग्गो चिटुइ ? । तथा तस्स जलकंतमणिमाहप्पं सुमरणपहमरगयं, तओ निम्भयचित्तो उयरिमस्वतलाणाओ उयरिऊण हिट्टिमभूमियाए संपतो, तं चैव कप्पहुम साहापलंत्रमाणपलंकसुतं पडेणावरियतणुं दिवरमणि पासह। तीए दंसणविलोललोयण जुयलोपड मुस्सारिऊण मुहकमलं पलोएछ । सावि तस्स सराहा होला विमुक्ककडक्स बिच्छोहा उद्दिऊण भणइ - साहसियसिशेवयंस! सागयं ते ?, तओ आसणेनि वेसिय तग्गयचित्ता नामट्टाणाइयं तं पुच्छइ । निवनंदणोऽकि उल्लसियाणंदो तं तरुणिं भणइ - कमलमुहि! अहं सूरसेणस्स रण्णो नंदणो संगामसुरो तुम्ह दंसणसमूसुओ इत्थागओ, तम्हा तुमपि नियचरिथकहणेण मह कन्नूसवं कुणेसु, साथि हरिमुहसिरसरीरा बागरिडं पउत्ता-अज्जउत्त! इहेव भारहे वासे रययमए वे यडे पहए दक्खिणसेढीए दसजोयगपिहुलाए समुपेतपता रहनेउरचक्कवालनयरसामिणो विज्जुप्पहविज्जाहरचकवट्टिणो अहं मणिमंजरी नाम दुहिया । एगवा मज्झ पिउणा वरचिंताउरेण नेमित्तिओ पुट्ठो - अहो अटुंगनिमित्तपारय! मज्झ पुत्तीए को पवरो बरो हविस्सह १, तेणावि भणियं देव ! एसा तुम्ह धूया सायर मज्झकय निवासा सिहरिसि हरे कप्पदुम साहापलं विरपलंकट्टिया वीणं बायंती चिट्ठउ, तत्थ एईए अणुरुवो बसिरहसियर इरमणो जलहिंमि दिन्नझंपो मंदरगिरिव निष्पकंपो संगामसूरकुमारो पाणिग्गणं करिस्सर । इओ तवयणेण इत्थ जलकंत मणिभवणे बहूणि । दिवसाणि षीणं वायंतीए अश्वाहियाणि, अओ परं कुमरु चित्र पमाणं । एवमनुन्नपिम्मभरनिभरमणाणं जाब वय