________________
AeCERT
व्यापारम्-अप्रेतना गाथाभिर्वक्ष्यमाणं 'न करोति'न विधत्ते सा पड़िधा यतनोच्यते समयज्ञैरिति इतिगाथार्थः । ४॥४६॥ तानेव यतनायाः पद्प्रकारानाह___वंदणनमंसणं वा दाणाणुपयाणमेसि वजेई । आलात्रं संलावं पुवमणालत्तगो न करे ॥ ४७ ।।
व्याख्या-वाऽत्र समुच्चये वन्दनं नमस्करणं दान अनुप्रदानं 'एतैः' पूर्वोक्तमिथ्याग्भिः सह वर्जयेत्'निवारयेत् , 2 एतैः पूर्वमनालपितः-अभाषितः आलापं संलापं न कुर्यादिति द्वारगाथार्थः ॥ ४७ ॥ एतत्खरूपव्याख्यानमग्रतेनगाथाभिराह एतेषां पपणां यतनाप्रकाराणां मध्ये प्रथममाद्यं यतनाद्वयमाहवंदणयं करजोडणसिरनामण पूयणं च इह नेयं । वायाइ नमुक्कारो नमसणं मणपसाओ अ॥४८॥lt
व्याख्या-'वन्दणयन्ति' वन्दनं 'करयोजनं ' पाणिसम्पुटमीलनं शिरोनामनं मूर्धप्रहीकरणं 'पूजनं च पुष्पादि-12 भिरभ्यर्चनं 'इह' जिनसमये वन्दनकं ज्ञेयं' ज्ञातव्यं, एतच्च परतीर्घिकानां न कर्त्तव्यम् । यदुक्तम्-"परतित्थियाण र पणमण उन्भावण धुणण भत्तिरागं च । सकारं सम्माणं दाणं विणयं च वजे ॥१॥” इति प्रथमा यतना, 'वायाइत्ति'
वाचा बचनेन तत्तादृग्गुणगणसङ्कीर्तनप्रवणैर्गद्यपद्यप्रबन्धैः सूर्यादिसुरवृन्दस्य स्तवनरूपैर्वर्णनाकरणं वाक् 'नम-14 स्कारो' नमस्या न केवलं नमस्कारो मनःप्रसादश्च मिथ्याक्सुराणां तद्दीक्षितानां च विलोकनेन परमप्रीतिसम्भ्रम || इति द्वितीया यतनेति गाथार्थः ।। ४८ ॥ एतदर्थे सङ्ग्रामसूरदृष्टान्तः स्पष्टीक्रियते, तथाहि
***
*
***
*