________________
||३३|| सो भगइ नमिय सामिय ! मरण भएणं हयाणि करणाणि । सधेसु मणुन्नेसुं जीवियमिकं जयम्मि पियं ॥३ ॥३४॥ तं वज्जरेइ राया जइ एगभवस्स मरणभीएणं । एवं हओ पमाओ विजय ? तए विसयतिसिएणं || ३५ ॥ ता तं किं मुविसहा अतभवभमणभीरुणो धणियं । सेवंति नायतत्ता अगत्थरिछोलिकेलिहरं ? ॥ ३६ ॥ इय सुणिय रायवयणं अवगयमोहोदओस विजओऽवि । जाणियजिणमयतत्तो सावयधम्मं पवजेइ ॥ ३७ ॥ एवं धम्मे ठाउं बहुं जणं पउमसेहरो राया । आराहियअस्थिको पत्तो सुररायलोयम्मि ॥ ३८ ॥ एवं चरितं पउमम्स रण्णो, सुणिन्तु अस्थिकमई कुणेह । जीवाइस जहा तुने सम्माइ हि लहेह ॥ ३९ ॥ आस्तिक्ये पद्मशेखरकथा ॥ इति | रुद्रपलीयगच्छगगन मण्डन दिनकर श्री गुणशेखरसूरि पट्टावतंस श्री सङ्घति लकसूरिविरचितायां तत्त्वकौमुदीनाम्यां सम्यक्त्वलक्षणस्वरूपनिरूपणो नामाष्टमोऽधिकारः समाप्तः ॥
सम्यक्त्वससतिकावृत्ती
अष्टमं सम्यक्त्वलक्षणस्वरूपाधिकारमुक्त्वा नवमं षडिधयतनाद्वाराधिकारमाहपरतित्थियाण तद्देवयाण तग्गहिय चेइयाणं च । जं छव्हिवावारं न कुणइ सा छव्विहा जयणा ॥ ४६ ॥
व्याख्या – 'परतीर्थिकानां' शाक्यलुक्याक्षपादकापिलकादीनां मिथ्यादृग्दर्शनिनां तथा 'तदेवतानां' सुगतहहरिहरब्रह्मादीनां तथा 'तगृहीतचैत्यानां' सौगताद्यङ्गीकृतात्प्रतिमानां चशब्दः समुचये यत् पडिवर्धयन्दनादि